________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
॥ ६८॥
एवं गुरुवइटुं पज्जंताराहणं निसुणिऊणं । वोसिट्ठ सव्वपावो, तहेव आसेवए एसो पंचपरमिट्ठिसमरणपरायणो पाविऊण पंचत्तं । पत्तो पंचमकप्पम्मि, रायसीहो सुरिंदत्तं तप्पत्ती रयणवइ, तहेव आराहिउण तक्कप्पे । सामाणियत्तं पत्ता, तओ चुआ निव्वइस्संति सिरि सोमसूरिरईयं, पज्जंताराहणं पसमजणणं । जे अणुसरंति सम्मं, लहंति ते सासयं सोक्खं
॥ ६९ ॥
।। ७० ॥
॥ १ ॥
पू. श्री सिद्धसेनाचार्यविरचितम् ॥ नमस्कारमाहात्म्यम् ॥
प्रथमः प्रकाशः । नमोऽस्तु गुवे कल्प-तरवे जगतामपि। वृषभस्वामिने मुक्ति-मृगनेत्रैककामिने तपोज्ञानधनेशाय, महेन्द्रप्रणतांहूये । सिद्धसेनाधिनाथाय, श्रीशान्तिस्वामिने नमः नमोऽस्तु श्रीसुव्रताया-ऽनन्तायाऽरिष्टनेमिने । श्रीमत्पार्धाय वीराय, सर्वार्हद्भ्यो नमो नमः देव्योऽच्छुप्ताऽम्बिकाब्राह्मी-पद्मावत्यङ्गिरादयः । मातरो मे प्रयच्छन्तु, पुरुषार्थपरम्पराम् जीयात् पुण्याङ्गजननी, पालनी शोधनी च मे। हंसविश्रामकमल-श्री: सदेष्टनमस्कृतिः
॥ २॥
॥३
॥
॥
४
॥
२००
For Private And Personal Use Only