________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुक्त्वा संसारकारां शिवपुरगमने वः समीहा यदि स्यादभ्येताभ्येत लोकाः सपदि तदखिलं लीलया कर्त्तुमीशे । श्रद्दध्वं चेन्न विष्णोः पदि विधृतकरः स्पर्शनं चित्रभानोः कुर्वेऽदः किङ्किणीनां क्वणनकपटतो भाषते जैनगेहः कुत्राप्युल्लेखाकर्मीकृततुरगगजस्पन्दनोन्मत्तपत्तिश्रेणीलीलायमानप्रबलबलयुतोऽलङ्कृतो नैकरलैः । श्रीमत्प्रासादचक्री निचिततमतमः कन्द [ रा ] या इवासौ द्वारं निर्वाणपुर्या इव वहतितमां दण्डमुद्घाटनाय आलम्बीकृत्य कश्चित् प्रसरति भुवने निम्नगानाथनेमीं वान्यः पातालमूलं गलदवधितया स्वैरलीलायमानः । वाहस्त्रिस्रोतसोऽन्यो नभसि विगलितालम्बसञ्जातखेदः प्रेङ्खोलद्वैजयन्ती पटपटुकपटाद् यं समालम्ब्य तस्थौ रम्भाभिः श्रीभिरीशैः कविगुरुविबुधैर्नैकसन्तानकल्पैगौरीभिर्जिष्णुवृन्दैः समुदितपुरुषेषूत्तमैः शेवधीशैः । सङ्ख्यातीतैरितीवानणुनिजविभवैर्निर्जराणां नगर्या विश्वावस्वोकसारा किमु हसितमदः केतुना निर्मिमीते तुङ्गम्ना ज्योतिषा वा परमसुखमया वात्मना स्पर्धमानान् सर्वान् जैत्रीककारानभिभवपदवीं लम्भयित्वाऽभियातीन् । प्रासादः सार्वभौमः स्वशिरसि वहते स्माग्रहग्रन्थिबद्धप्रेङ्खल्लीलापताकापटमिव विजयोद्दीपकोद्दामचिह्नम् प्रेङ्खोलत्किङ्किणीनां मधुरिमललितध्वानदत्तावधानं नादन्ते नो पिबन्ते न च तृणपयसी वीक्ष्य सारङ्गशावम् । एणाङ्कः प्राप चित्ते मुदमिति यदसौ पानवल्भे न कुर्वन् गन्ता पञ्चत्वमन्ते ननु भवति पुरां कक्षितिर्मे यशश्व (?श्च) ।। ४८ ।।
२७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
11 89 11