________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूमौ द्वीपान्तरे वा निखिलबलिगृहे वासगेहे मघोनो भूतो भावी भवन् वाऽपरिमितमहिमा मत्सदृक्षोऽत्र कश्चित् । भ्रातस्त्वं याहि पश्येत्युपहतवचनो निक्वणैः किङ्किणीनां मैत्र्यं कृत्वेव कान्त्या मिथ इति मिहिरं प्रेषयत्याप्तगेहे कैवल्योत्फुल्लनीलोत्पलदलनयना दूरदेशाधिवासामौत्सुक्यादीहमानं सहृदयनिवहा भावमन्तर्वहन्तः । यत्शृङ्गे किङ्किणीनां बहलितनिनदैः प्रीतिसन्देशमस्या विद्मः सम्प्रापयन्त्युत्कलिकितहृदया अन्तराकृत्य चैत्यम् ॥ ५० ॥ पातालं शैलमौलीन् जलनिधिपुलिनान् वाहिनीनां प्रवाहान् तारामार्गं दिगन्तान् घनगहनगुहाः पौरहूतांश्च गेहान् । प्रासादे किङ्किणीनां निनदसमुदयाः सर्वतः पूरयन्तः श्रीमच्चैत्यावनीन्दोस्त्रिभुवनविजयोद्दीपिनी घोषणेव यस्मिन्नुन्निद्रसान्द्रद्युमणिमणिगणोत्कीर्णकुड्यौद्यदर्चिःस्तोमस्तम्बेरमारिप्रतिहततिमिरोन्मत्तमातङ्गराशेः ।
Acharya Shri Kailassagarsuri Gyanmandir
૨૦
For Private And Personal Use Only
।। ४९ ।।
लीलाशय्यालिकायां जिनरजनिपतेर्मुक्तिमत्तेभगत्या गर्भागारस्य दम्भादिव विरचयितुं नैकधाः स्वैरकेली: तावद्भर्ता पुराणः स वसति जलधौ दृप्तयादोभिरुग्रैः शेते वा दुष्प्रसह्यः स्मरघनसमये नागराजाधिशय्यः । मुद्रास्तव्याकुलास्यां सरसिजशशिनोर्यामि चेत् तात ! लक्ष्म्या धात्रेतीवार्थितेन स्वसुखवसतये जैनधाम व्यधायि उन्मीलच्चञ्जुचित्रीकृतकुमुदवनानन्दनाम्भोजबन्धुस्तोमैः संसेवितेनामररमणपुरीलेख्यलीलायितेन । वाचां पारप्रयातैर्विभवसमुदयैश्चैत्यभूमी मघोना मन्ये निर्जित्य बन्दीकृत इव सुमनोभूधरश्चित्रदम्भात्
1148 11
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥