________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५ ।।
॥५६॥
॥ ५७॥
कं वा संसक्तनीलोत्पलदलविलुलन्मालिकालब्धलीलैः कुम्भैराशावसानप्रसृमरकिरणाकीर्णचान्द्रावनद्धैः । यस्मिनक्षत्रताराग्रहमिलदुदयावृत्तिमार्गावलग्नैरभ्युद्गच्छत्सहस्रामृतकिरणमिव व्योम संजायते स्म अन्त:सञ्जातकौतूहलकलित इवानन्तमप्यन्तरिक्षं श्रीमज्जिनेन्द्रगेह: परिमितविषयीभावमानेतुकामः । अन्योन्याश्लिष्यदुद्यदिवसमणिमणीधोरणीधूतनूतानन्तध्वान्तप्रसर्पद्द्युतिकृतपरिधिभ्राजि दण्डं बिभर्ति स्त्यानीभूतामृतांशुद्युतिहरशिखरिस्फीतकर्पूरपारीमुक्ताक्षोदावदाता घनपवनचलत्केतवो यत्र रेजुः । निक्वाणैः किङ्किणीनामवनिबलिगृहस्वर्गिणां जझुकन्या मन्येऽनेकप्रवाहा इह समुपगताः कुर्वते किंवदन्तीः निस्तन्द्रज्योतिरुद्यद्विधुमणिललितोत्तुङ्गशृङ्गान्तराले वातूलोल्लोलकेतूल्लिखितमकरिकाबिम्बिकायश्चकासे । आरुह्यात्मीययानं मकरमिव विभोगेंहमार्गेण गङ्गा भूमीगङ्गां सगोत्रां मिलितुमिव महीमुत्तरन्ति नभस्तः यस्मिन्सान्द्रेन्द्रनीलोपलकृतशिखरश्रेणिलीलाविनिर्यद्राजज्योति:प्ररोहै: परिवृतमभितो भासते केतुवासः । शङ्के संरूढशष्पाङ्कितपुलिनतला सिद्धसिन्धुर्वहन्ती चित्ते रङ्गत्रियामापतिहरिणशिशोर्धान्तिरित्याविरासीत् वक्ष:पीठान्मुरारे: स्मितनलिनवनात् स्व:सदां वासगेहात् प्राणेशात् कौमुदीनामनणुमणिगणात् श्रीमतां वा समूहात् । आदायाम्भोजयोनिः सरसिजसदनां भिन्नभिन्न प्रतिष्ठामेकत्रायं दिदृक्षुः कुतुकितहृदयः किं विहारं व्यधत्त ।
॥ ५८ ॥
॥ ५९ ।।
॥६० ।।
૨૮
For Private And Personal Use Only