________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२॥
॥ २३॥
॥ २४ ॥
|॥ २५ ॥
एएहि नवपएहि, सिद्धं सिरिसिद्धचक्कमाउत्तो । आराहतो संतो, सिरिसिरिपालुव्व लहइ सुहं सेसतिभवेहिं मणुएहि, विहियारिहाइठाणेहिं । अज्जिज्जइ जिणगुत्तं, ते अरिहंते पणिवयामि जे एगभवंतरिया, रायकुले उत्तमे अवयरंति । महसुमिणसूइयगुणा, ते अरिहंते पणिवयामि जेसिं जम्मम्मि महिम, दिसाकुमारीओ सुरवरिंदा य। कुव्वंति पहिट्ठमणा, ते अरिहंते पणिवयामि आजम्मं पि हु जेसि, देहे चत्तारि अइसया हुंति । लोगच्छेरयभूया, ते अरिहंते पणिवयामि जे तिहुनाणसमग्गा, खीणं नाऊण भोगफलकम्मं । पडिवजंति चरित्तं, ते अरिहंते पणिवयामि उवउत्ता अपमत्ता, सियझाणा खवगसेणियमोहा । पावंति केवलं जे, ते अरिहंते पणिवयामि कम्मक्खयया तह सुर-कया य जेसिं च अइसया हुंति । एगारसगुणवीसं, ते अरिहंते पणिवयामि जे अट्ठपाडिहारेहि, सोहिया सेविया सुरिंदेहि, विहरंति सया कालं, ते अरिहंते पणिवयामि पणतीसगुणगिराए, जे य विबोहं कुणंति भव्वाणं । महिपीढे विहरंता, ते अरिहंते पणिवयामि अरिहंता वा सामण्णकेवली अकयकयसमुग्घाया। सेलेसिकरणेणं, होऊणमजोगी केवलिणो । जे दुचरमम्मि समये, दुसयरिपयडिओ तेरस य चरमे । खविऊण सिवं पत्ता, ते सिद्धा दितु मे सिद्धि
॥२६॥
॥ २७॥
|| २८॥
॥ २९॥
॥३०॥
॥ ३१ ॥
૨૯૮
For Private And Personal Use Only