________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १० ॥
आलंबणाणि जइवि हु, बहुप्पयाराणि संति सत्थेसु । तह वि हु नवपयझाणं, सुपहाणं बिति जगगुरुणो ॥८॥ अरिहं सिद्धायरिया, उवज्झाया साहुणो य सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं
॥ ९ ॥ तत्थरिहंतेऽट्ठारस दोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निच्चं पि पनरसभेयपसिद्धे, सिद्धे घणकम्मबंधणविमुक्के । सिद्धाणंतचउक्के, झायह तम्मयमणा सययं
॥ ११ ॥ पंचायारपवित्ते, विसुद्धसिद्धंतदेसणुज्जुत्ते, । परउवयारिक्कपरे, निच्चं झाएह सूरिवरे
॥१२॥ गणतित्तीसु निउत्ते, सुत्तत्थज्झावणम्मि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए
॥१३॥ सव्वासु कम्मभूमिसु, विहरते गुणगणेहिं संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए
॥ १४ ॥ सव्वण्णुपणीयागम, पयडियतत्तत्थसद्दहणरुवं । दंसणरयणपईवं, निच्चं धारेह मणभवणे
॥ १५ ॥ जीवाजीवाइपयत्थ,-सत्थतत्तावबोहरुवं च । नाणं सव्वगुणाणं, मूलं सिक्खेह विणएणं
॥१६॥ असुहकिरियाण चाओ, सुहासु किरियासु जो य अपमाओ। तं चारित्तं उत्तमगुण-जुत्तं पालह निरुत्तं
॥ १७॥ घणकम्मतमोभरहरण,-भाणुभूयं दुवालसंगधरं । नवरमकसायतावं, चरेह सम्मं तवोकम्म
॥ १८ ॥ एयाई नवपयाई, जिणवरधम्मम्मि सारभूयाई । कल्लाणकारणाई, विहिणा आराहियव्वाइं
॥ १९॥
૨૧
For Private And Personal Use Only