________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४॥
एवं नमस्कृतिध्यान-सिन्धुमग्नान्तरात्मनः । आममृत्कुम्भवत् सर्व-कर्मग्रन्थिविलीयते श्रीहीधृतिकीर्तिबुद्धि-लक्ष्मीलीलाप्रकाशकः । जीयात् पञ्चनमस्कारः, स्व:साम्राज्यशिवप्रदः सिद्धसेनसरस्वत्या, सरस्वत्यापगातटे। श्रीसिद्धचक्रमाहात्म्यं, गीतं श्रीसिद्धपत्तने
॥ १५ ॥
॥ १६॥
॥१
॥
।। २ ॥
॥ ३ ॥
॥नवपदमाहात्म्यगभितप्रकरणम् ॥ अरिहाइ नवपयाई, झाइत्ता हिययकमलमण्झम्मेि । सिरिसिद्धचक्कमाहप्पमुत्तमं किंपि जंपेमि भो भो महाणुभावा, दुल्लहं लद्धण माणुसं जम्मं । खित्तकुलाइपहाणं, गुरुसामग्गिं च पुण्णवसा पंचविहंपि पमायं, गुरुयावायं विवज्जिउं झत्ति । सद्धम्मकम्मविसये, समुज्जमो होइ कायव्वो सो धम्मो चउभेओ, उवइट्ठो सयलजिणवरिंदेहि । दाणं सीलं च तवो, भावो वि य तस्सिमे भेया तत्थ वि भावेण विणा, दाणं न हु सिद्धिसाहणं होई। सीलं पि भाववियलं, विहलं चिय होइ लोगम्मि भावं विणा तवो वि हु, भवोहवित्थारकारणं चेव । तम्हा नियभावुच्चिय, सुविसुद्धो होइ कायव्वो भावो वि मणो विसओ, मणं च अइदुज्जयं निरालंबं । तो तस्स नियमणत्थं, कहियं सालंबणं झाणं
॥ ४
॥
॥६
॥
૨૯
For Private And Personal Use Only