SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २० ॥ यदि तावदसौ मन्त्रः, शिवं दत्ते सुदुर्लभम् । ततस्तदनुषङ्गोत्थे, गणना का फलान्तरे ? जपन्ति ये नमस्कार-लक्षं पूर्णं त्रिशुद्धितः । जिनसंघपूजिभिस्तैः, तीर्थकृत्कर्म बध्यते किं तपः श्रुतचारित्रैः, चिरमाचरितैरपि । सखे ! यदि नमस्कारे, मनो लेलीयते न ते? ॥२२॥ योऽसंख्यदुःखक्षयकारणस्मृतिः, य ऐहिकामुष्मिकसौख्यकामधुक् । यो दुष्षमायामपि कल्पपादपो, मन्त्राधिराजः स कथं न जप्यते ? २३ न यद् दीपेन सूर्येण चन्द्रेणाप्यपरेण वा। तमस्तदपि निर्नाम, स्यान्नमस्कारतेजसा ॥२४॥ कृष्णशाम्बादिवद् भाव-नमस्कारपरो भव। मा वीर-पालक-न्यायात्, मुधाऽऽत्मानं विडम्बय ॥ २५ ॥ यथा नक्षत्रमालायां, स्वामी पीयूषदीधितिः । तथा भावनमस्कारः, सर्वस्यां पुण्यसंहतौ ॥ २६ ॥ जीवेनाकृतकृत्यानि, विना भावनमस्कृतिम् । गृहीतानि विमुक्तानि, द्रव्यलिङ्गान्यनन्तशः ॥ २७ ॥ अष्टावष्टौ शतान्यष्ट, सहस्राण्यष्ट कोटयः । विधिध्याता नमस्काराः, सिद्धयेऽन्तर्भवत्रयम् ।। २८ ॥ धर्मबान्धव ! निश्छद्म-पुनरुक्तं त्वमर्थ्यसे । संसारार्णवबोहित्थे, माऽत्र मन्त्रे श्लथो भव ।। २९ ॥ अवश्यं यदसौ भाव-नमस्कारः परं महः । स्वर्गापवर्गसन्मार्गो, दुर्गतिप्रलयानिल: ॥ ३० ॥ शिवतातिः सदा सम्यक्, पठितो गुणितः श्रुतः । समनुप्रेक्षितो भव्यैः, विशिष्याराधनाक्षणे ॥ ३१ ॥ ૨૮૮ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy