________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८॥
॥९॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
धनाय तस्य प्रधनं, रोगो भोगाय जायते। विपत्तिरपि सम्पत्त्यै, सर्वं दुःखं सुखायते बन्धनैर्मुच्यते सर्वैः, सप॑श्चन्दनवज्जनः । श्रुत्वा धीर ध्वनि पञ्च-नमस्कारगरुत्मतः जलस्थलश्मशानाद्रि-दुर्गेष्वन्येष्वपि ध्रुवम् । नमस्कारैकचित्तानां, अपायाः प्रोत्सवा इव पुण्यानुबन्धिपुण्यो यः, परमेष्ठिनमस्कृतिम् । यथाविधि ध्यायति सः, स्यान तिर्यग् न नारक: चक्रिविष्णुप्रतिविष्णु-बलाद्यैश्वर्यसम्पदः । नमस्कारप्रभावाब्धेः, तटमुक्तादिसन्निभा: वश्यविद्वेषणक्षोभ-स्तम्भमोहादिकर्मसु । यथाविधि प्रयुक्तोऽयं, मन्त्रः सिद्धि प्रयच्छति उच्छेदं परविद्यानां, निमेषार्धात् करोत्यसौ। क्षुद्रात्मनां परावृत्ति-वेधं च विधिना स्मृतः भूर्भुवःस्वस्त्रयीरङ्गे, यः कोप्यतिशयः किल । द्रव्यक्षेत्रकालभावा-ऽपेक्षया चित्रकारकः क्वचित्कथञ्चित्कस्यापि, श्रूयते दृश्यतेऽङ्गिनः । स सर्वोऽपि नमस्काराऽऽराधमाहात्म्यसम्भवः तिर्यग्लोके चन्द्रमुख्याः, पाताले चमरादयः । सौधर्मादिषु शकाद्याः, तदग्रेऽपि च ये सुराः तेषां सर्वाः श्रियः पञ्च-परमेष्ठिमरुत्तरोः । अकुरा वा पल्लवा वा, कलिका वा सुमानि वा ते गतास्ते गमिष्यन्ति, ते गच्छन्ति परम्पदम् । आरूढा निरपायं ये, नमस्कारमहारथम्
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८॥
૨૮ળ,
For Private And Personal Use Only