________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९॥
मैत्री-प्रमोद-कारुण्य-माध्यस्थाख्या महागुणाः । युक्तस्तैर्लभते मुक्ति, जीवोऽनन्तचतुष्टयम् मैत्री परहिते चिन्ता, परतिच्छेदधीः कृपा। मुदिता सद्गुणे तुष्टिाध्यस्थ्यं पाप्युपेक्षणम् क्षिप्तोऽपि लघुकर्माधः, स्यादुच्चैस्तुम्बवज्जले । अश्मवद् गुरुकर्मा तु, नीतोऽप्यूर्ध्वमधो व्रजेत् निर्माय स्वभवं चैत्यमादिमध्यान्तसुन्दरम् । निर्वाहकलशं कोऽप्यारोप्य, कीर्तिध्वजां नयेत्
॥ ५० ॥
॥५१॥
॥ १ ॥
पू.आ.श्रीसोमसूरिविरचितम्
॥आराधनाप्रकरणम् ॥ नमिउण भणइ एवं, भयवं समउच्चियं समाइससु। तत्तो वागरइ गुरु, पज्जंताराहणं एवं आलोअसु अइयारे, वयाइ उच्चरसु खमिसु जीवेसु । वोसिरिसु भाविअप्पा, अट्ठारस पावठाणाई चउसरण दुक्कड गरिहणं च, सुकडाणुमोयणं कुणसु। सुहभावणं अणसणं, पंच नमुक्कार सरणं च नाणम्मि दंसणम्मि य, चरणम्मि तवम्मि तहय वीरियम्मि। पंचविहे आयारे, अइआरालोयणं कुणसु काल विणयाई अट्ठ, प्पयार आयार विरहियं नाणं । जं किंचि मए पढियं, मिच्छा मि दुक्कडं तस्स नाणीण जं न दिण्णं, सइ सामथम्मि वत्थ असणाइ । जा विहिया य अवण्णा, मिच्छा मि दुक्कडं तस्स
॥३॥
।।४।
૨૧
For Private And Personal Use Only