________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गन्धादानेन पुष्पाणां, भोगार्थं नासया पुनः । परेषामतिनिन्दैक-प्रविधानेन जिह्वया स्पर्शनेन्द्रियकेणोच्चै परेषां दारसेवया । पापकर्मागमः पुंसां भवेत्पञ्चभिराश्रवैः यद्भुक्तं घृतपूरादि, पक्वान्नं चारुपायसम् । जठरान्तः प्रविष्टं तद् भवेद्दौर्गन्ध्यसंयुतम् यासां मृगीदृशां रूपं, वक्त्रकटाक्षविभ्रमान् । अवलोक्य प्रजायेत, शरीरी विकलस्त्रिधा तदङ्गे द्वादशश्रोत्र- श्रवद्दौर्गन्ध्यमुच्चकैः । मूढात्मानो न जानन्ति, किं मोहाच्छादिताशयाः आश्रवाणां च पञ्चानां संवरः स्यान्निरोधकः । जिनैर्द्वेधा स तु द्रव्य-भावभेदेन भाषितः शिरोनयनहस्तानां चरणानां तथैव तत् । यतः संवरणं भूयात्, स द्रव्यसंवरः स्मृतः क्रोधतो मानतो दुष्ट-मायातो लोभतस्तथा । मनसः संवृतिर्या स्यात्, स भवेद् भावसंवरः यत्क्षुधातृषया शीता-तपाभ्यां दुःखवेदनम् । निर्जरा सोदिता सार्वैः, सकामाकामभेदतः विपत्तावामये दुःखे, संकटे च समागते । स्वकर्माण्येव यः शोचेत्, सकामा तस्य निर्जरा यस्तदा परकीयानि, दूषणानि विचिन्तयेत् । अकामा निर्जरा तस्य, संजायते शरीरिणः नरके नरनारीर्यो, निपतन्तीः समुद्धरेत् । धर्मोऽभिधीयते तेना - नादिकालं जिनेश्वरैः
૨૫૧
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
1124 11
॥ २६ ॥
॥। २७ ॥
॥ २८ ॥
॥ २९ ॥
11 30 11
॥ ३१ ॥