________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
}
पापिनामपि मर्त्यानां कालत्रयप्रवर्त्तिनाम् । उद्धारकरणाद्धर्मः, सत्यां प्रकुरुतेऽभिधाम् अतीते समये मर्त्याश्चतुर्हत्याविधायिनः । आसन् दृढप्रहार्याद्यास्तेऽपि धर्माच्छिवं गताः पुमांसोऽनागते काले, सेत्स्यन्त्यपि च धर्मतः । द्वैपायनादयो दुष्टा, भूयः संहारकारिणः कैवल्यगमनौचित्यं, क्षेत्रे बिभ्रति सर्वदा । वर्तमानेऽपि काले च, सिद्ध्यन्ति धर्मतो जनाः ज्ञातव्योऽयमुपास्योऽयं, ध्यातव्योऽयं मनीषिभिः । कर्तव्योऽयं विशेषेण, धर्मः सर्वार्थसाधकः धर्मेण वाञ्छितं सौख्यं धर्मेण रोगहानयः । धर्मेण कुलवृद्धिश्च धर्मेण शिवसंपदः वैशाखस्थानकस्थस्य, कटिस्थितकरस्य च । नरस्य तुल्ययाकृत्या, लोक एष प्रवर्तते धर्मास्तिकायाधर्मास्ति-कायाकाशास्तिकायकाः ।
Acharya Shri Kailassagarsuri Gyanmandir
पुद्गलजीवास्तिकायौ, कालोऽस्तिकायवर्जितः
2
एभि: षड्भिर्भृतो द्रव्यैः स्थित्युत्पत्तिव्ययान्वितः । ब्रह्मादिभिः कृतो लोको, नायमाधारवर्जितः अनाद्यनन्तसंसारे, जीवेन भ्रमता सता स्थावरत्वं त्रसत्वं वा, लभ्यते कर्मलाघवात् ततः पञ्चेन्द्रियत्वं च मानुष्यमार्यदेशकः । सर्वाक्षपटुता जातिः प्रभुता प्राप्यतेतमाम् प्राप्तेष्वपि पदार्थेष्व-मीषु सर्वेषु चारुषु । बोधिबीजं मनुष्याणां, माणिक्यमिव दुर्लभम्
૨૫૨
For Private And Personal Use Only
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥