________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भास्वतीर्भावयन्नेता, भावना भवभेदिनीः । स साधुः सर्वसत्त्वेषु, साम्यं विशेषतो दधौ
॥ ४४ ॥
॥
२
॥
॥३॥
|॥
४
॥
॥द्वादशभावनाः ॥
अनित्यभावना ग्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनि:सारानिह देहिनः ? विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधूतध्वजपटोपमम् लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् स्वाम्यं स्वप्नावलीसाम्यं, चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् सर्वेषामपि भावानां भावयन्नित्यनित्यताम् । प्राणप्रियेऽपि पुत्रादौ, विपन्नेऽपि न शोचति सर्ववस्तुषु नित्यत्वग्रहग्रस्तस्तु मूढधीः । जीर्णतार्णकुटीरेऽपि, भग्ने रोदित्यहर्निशम् ततस्तृष्णाविनाशेन, निर्ममत्वविधायिनीम् । शुद्धधीर्भावयेन्नित्यमित्यनित्यत्वभावनाम् अशरणभावना पितुर्मातुर्धातुस्तनयदयितादेश्च पुरतः, प्रभूताऽऽधिव्याधिव्रजनिगडिताः कर्मचरटैः ।
॥
७
॥
॥८
॥
૨૫૩
For Private And Personal Use Only