________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रैलोक्याधिपतित्वसाधनसहा श्रीस्तन्मुखं वीक्षते सङ्घो यस्य गृहाङ्गणं गुणनिधिः पादैः समाकामति साधर्मिकाणां वात्सल्यं, भोजनाच्छादनादिभिः । यस्तनोति न भावात्, तज्जन्म सफलं भवेत् सिद्धिपुरन्ध्रीवरणं, श्रावकधर्मश्रियो वराभरणम् । कृतजिनमतसाफल्यं, रचयत साधर्मिकेषु वात्सल्यम् जिनभक्तिः कृता तेन, शासनस्योन्नतिस्तथा । साधर्मिकेषु वात्सल्यं, कृतं येन सुबुद्धिना चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनं तत्त्वं तेन जिनागमस्य विदितं सङ्घोन्नति स व्यधात् । सत्यंकारितमेव तेन सुधिया निर्वाणसौख्यं जवाद् यः साधर्मिकगौरवं वितनुते हृष्टये गुरूणामिव जिनौकः पौषधौकश्च, जैनागमसुलेखनम् । साधौ साधर्मिके भक्तिं कुर्वन्त्रल्पभवो भवेत् पूजया पूर्यते सर्वं, पूज्यो भवति पूजया । ऋद्धिवृद्धिकरी पूजा, पूजा सर्वार्थसाधनी जो पूएइतिसंझं जिणंदरायं तहा विगयरायं । सो अभवे सिज्झइ अहवा सत्तट्ठमे जम्मे पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्ति: पञ्चविधा जिने सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सीआ माला, अणंतं गीयवाइअं अंगग्गभावभेया पुप्फाहारथुईहिं पूअतिगं । पंचुवयारा अट्टुवयारा सव्वोवयारा वा
૧૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1182 11
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
1143 11
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
114011
॥ ५८ ॥