________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४४ ॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥४८॥
।। ४९ ॥
कार्यकारणयोर्भाव: स्वभावानुपलम्भनम् । संयोगी समवायी च नामकर्म न वार्यते स्वसाध्येनाविनाभूतो न स्यात्साध्यं विना भवन् । वृक्षाभावे ततो नाम्रो न धूमोपि विनाग्निना य: स्वभावविशेषो हि विद्यमानः स्वचेतसः निमित्तं तदसंवित्तेर्नास्त्यसाविति निश्चयः साध्यसाधनसम्बन्धं न क्षणः प्रतिपद्यते । प्रत्यक्षानुपलम्भाभ्यां तद्गतेस्तत्र नास्ति सः सामान्यविषयत्वेन निर्विकल्पान्न तद्गतिः । न चापरं परैरिष्टं क्षणभङ्गोऽप्रमाणक: सिद्धत्वे हेतुवैफल्यं नित्यत्वादेकरूपतः । असिद्धत्वेपि वैफल्यं न नित्यं साध्यतामियात् सम्बन्धनिश्चयाभावे नानुमानं प्रमेयवत् । जातिस्वलक्षणादीनां नास्त्यसाविति नानुमा प्रत्यक्षनि:श्रिता स्मृतिः प्रमाणमर्थनिश्चयात् । साध्यसाधनसम्बन्धग्राहिकेवानुमावत: नियामकं विना वृत्तिर्न दृष्य नियता क्वचित् । व्योमवन्नियता वृत्तिः प्राणादीनां च लक्ष्यते उत्पादविगमौ न स्तः स्थित्यभावे खपुष्पवत् । दृश्येते तौ च भावेषु स्वभावेनेह केनचित् अभ्रेन्द्रधनुरादीनां विश्रसापरिणामतः । पुद्गलानां हि संयोगविभागौ न स्थितौ परम् यल्लक्षणो मतो हेतुः स्वार्थसंवित्तये परम् । वाचाभिधीयमानस्तु परार्थं सानुमोच्यते
॥ ५० ॥
॥५१॥
॥५२॥
॥५३॥
॥ ५४॥
386
For Private And Personal Use Only