SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुह-कम्म-निओगिण कहवि लद्ध, बहु पावु करेविणु पुण विरुद्ध । जलनिहि-चुय-रयणु व दुलह बोहि, इय मुणिवि पमत्तु म जीव होहि धम्मु त्ति कहति जि पावु पाव, ते कुगुरु मुणसु निद्दय-सहाव। पइ पुण्णिहि दुल्लहु सुगुरु पत्तु, तं वज्जसु मा तुहु विसय-सत्तु ॥ १३ ॥ इय बारह भावण सुणिवि राउ, मणमज्झि वियंभिय भव-विराउ। रज्जु वि कुणंतु चिंतइ इमाउ, परिहरिवि कुगइ-कारणु पमाउ।। १४ ॥ ॥ १ ॥ ॥ २॥ शाम्ब-प्रद्युम्नचरित्रान्तर्गता ॥द्वादशभावना ॥ अनित्यत्वमशरणं भवस्वरूपमेकता। अन्यत्वमाश्रवविधि-रशौचं संवरः पुनः कमैकनिर्जरा रम्य-धर्ममाहात्म्यवर्णनम् । चतुर्दशरज्जुमानो, लोकश्च बोधिभावना मनोज्ञैरशनैः पानैः, खाद्यैः स्वाद्यैश्च पोषितम् । शरीरं तदपि स्वीयं, विनश्यति क्षणादपि गजारूढा हयारूढा, रथारुढाश्च ये नराः । अभ्रमन् पार्थिवंमन्या-स्तेषामपि दरिद्रता यत्स्वरूपं प्रभाते स्या-न्मध्याह्ने तन्न दृश्यते । त्रियामायां विरूपं त-द्वस्तूनामित्यनित्यता ऊढो गर्भो यया मात्रा, नवमासान् सुताशया। आत्मना विहिते मन्तौ, भूपालात्सा न रक्षिका बाल्येऽपि वर्धितो येन, पूरयित्वा मनोरथान् । जनकेन न तेनापि, रक्ष्यते यमतः सुतः ॥ ४ ॥ ૨૪૯ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy