SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शङ्काकूताऽऽकुलतरलदृग्दृष्टदुःखं तथा चाऽद्वन्द्वं द्वन्द्वं सुरविलसितं शिश्रिये पिप्रिये च सौत्सुक्यं भुजबन्धबन्धुरमुरो निश्शेषभुग्नं स्तनं, तामालिङ्गय तथोन्नमय्य वदनं बिम्बाधरं चुम्बत: । हुं हुं मे विधुताग्रपाणि मृदुयत्तन्वी दधेऽद्यापि तत्, स्पष्टं कुट्टुमितं निकुट्टितमिव प्रेक्षे मन:पट्टके उन्नालाम्बुजलोलबालशफरस्फारस्फुरच्छैवलव्याकीर्णं तव तन्वि ! पल्वलतुलामङ्गं बिभर्ति स्फुटम् । लावण्यद्रवपङ्किले किल यदेतन्मध्यभागे गता, दृष्टिर्मे करिणीव वर्षतरला मग्नेव निस्पन्दताम् शङ्के सुभ्रु ! सुधारसैर्विरचितं ते कालकूटच्छा - गर्भे मौक्तिकदामवन्मरकत श्रीरोचनं लोचनम् । यन्मामन्तरचारिभृङ्गसुभगश्वेताब्जपत्रप्रभाधिक्षेपीदमनङ्गसङ्गि सपदि प्रीणाति मीनाति च साकूतोत्कलिकाः सकौतुककणा: प्रेमद्रवार्द्रास्तव, क्रीडन्त्यस्तरलाक्षि ! दिक्षु निबिडव्रीडा जडा दृष्टयः । चेतश्चञ्चलयन्ति कायलतिकामुत्कम्पयन्ति क्षणात्, चक्षुः शीतलयन्ति किं तदथवा यूनां न यत् कुर्वते दिग्विस्तारि शिलांशुकान्तिरुचिरप्राञ्चत्कटाक्षच्छटा च्छायासूत्रितसूत्रतन्तुविसरं तत्तेद्दशोल्लासि च । अन्तःसन्ततकामपावकशिखासन्तापशान्त्यै मनाग् बाले ! वालय लोचनाञ्चलमपि प्रेमद्रवार्द्रं मयि त्वयि नियतमिदानीं चारुतारुण्यलीलाविजितजगति जातव्रीडवैलक्षरुक्षः । १०४ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ९८ ॥ ॥ ९९ ॥ ॥ १०० ॥ ॥ १०१ ॥ ॥ १०२ ॥ ॥ १०३ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy