________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शङ्काकूताऽऽकुलतरलदृग्दृष्टदुःखं तथा चाऽद्वन्द्वं द्वन्द्वं सुरविलसितं शिश्रिये पिप्रिये च सौत्सुक्यं भुजबन्धबन्धुरमुरो निश्शेषभुग्नं स्तनं, तामालिङ्गय तथोन्नमय्य वदनं बिम्बाधरं चुम्बत: । हुं हुं मे विधुताग्रपाणि मृदुयत्तन्वी दधेऽद्यापि तत्, स्पष्टं कुट्टुमितं निकुट्टितमिव प्रेक्षे मन:पट्टके
उन्नालाम्बुजलोलबालशफरस्फारस्फुरच्छैवलव्याकीर्णं तव तन्वि ! पल्वलतुलामङ्गं बिभर्ति स्फुटम् । लावण्यद्रवपङ्किले किल यदेतन्मध्यभागे गता, दृष्टिर्मे करिणीव वर्षतरला मग्नेव निस्पन्दताम् शङ्के सुभ्रु ! सुधारसैर्विरचितं ते कालकूटच्छा - गर्भे मौक्तिकदामवन्मरकत श्रीरोचनं लोचनम् । यन्मामन्तरचारिभृङ्गसुभगश्वेताब्जपत्रप्रभाधिक्षेपीदमनङ्गसङ्गि सपदि प्रीणाति मीनाति च साकूतोत्कलिकाः सकौतुककणा: प्रेमद्रवार्द्रास्तव, क्रीडन्त्यस्तरलाक्षि ! दिक्षु निबिडव्रीडा जडा दृष्टयः । चेतश्चञ्चलयन्ति कायलतिकामुत्कम्पयन्ति क्षणात्, चक्षुः शीतलयन्ति किं तदथवा यूनां न यत् कुर्वते दिग्विस्तारि शिलांशुकान्तिरुचिरप्राञ्चत्कटाक्षच्छटा च्छायासूत्रितसूत्रतन्तुविसरं तत्तेद्दशोल्लासि च । अन्तःसन्ततकामपावकशिखासन्तापशान्त्यै मनाग् बाले ! वालय लोचनाञ्चलमपि प्रेमद्रवार्द्रं मयि त्वयि नियतमिदानीं चारुतारुण्यलीलाविजितजगति जातव्रीडवैलक्षरुक्षः ।
१०४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ॥