SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आस्ते कौलीयमार्गेऽर्गलमिव पुरतो वेत्रधारीव लज्जा, सत्यं सूक्ष्मेङ्गितज्ञः परहसनरतिर्व्यर्थवैरी च लोकः । दूरे गाढाङ्गसङ्गः स्वरुचि सखि दृशाऽपीक्षितुं न क्षमा तं, यातः सन्तापतप्ते हृदि मदनरसो मे सदा शोषमेव सख्यो मानधना मनः पुनरिदं कान्तैकतानं सदा, सद्भावच्युतमस्य च व्यवहृतं दाक्षिण्यतोऽस्मास्विति । कूरात्मा विषमायुधः स्फुटमयं कामोऽपि वामोऽपि यज्जाता दुःखमहाखनिः किमपरं पापाऽहमेका भुवि प्रत्यक्षं किल तर्ककर्कशधियः प्राहुः प्रमाणं बुधाः, तन्मिथ्या हृदि वाचि चक्षुषि गतां तां संविदेऽहं सदा । सन्तोषापगमे तु यस्तदविनाभावो मया निश्चितो, धूमाग्न्योरिव सर्वथा न सघयकोटि समाटीकते प्रियोऽर्द्धमुकुलेक्षणः सुरतसङ्गरे सुभ्रुवो, ददंश दशनच्छदं हठकचग्रहोत्तानितम् । अथो धुत्करत (?) कणत्वलयमांसलं सीत्कृतं, सशुष्करुदितं व्यधान् मदनहुंकृतं च प्रिया कान्ता कोपकषायिताऽपि हि मया संसाधितासादर-, . युद्धैधमवाङ्मुखेन शिरसा सद्यः प्रसाद्याऽऽदरात् । प्रादुःषत् कुचकुम्भलोभितदृशा स्वौष्ठव्रणाशङ्किना, चार्द्धादञ्चितकञ्चकस्थगितदृक् संश्लिष्य सा चुम्बिता **** क्षीरनीरधिकल्लोललोललोचनया नया । क्षालयत्वेव मे सद्यः, स्थैर्यं धैर्यं च नीयते चित्तं सङ्केतितरतविधौ भावसम्भोगभङ्गव्यक्तातङ्कं च्युतनखरदच्छेदमुक्तान्तकूजम् । 903 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥ ॥ ९७ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy