________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आस्ते कौलीयमार्गेऽर्गलमिव पुरतो वेत्रधारीव लज्जा, सत्यं सूक्ष्मेङ्गितज्ञः परहसनरतिर्व्यर्थवैरी च लोकः । दूरे गाढाङ्गसङ्गः स्वरुचि सखि दृशाऽपीक्षितुं न क्षमा तं, यातः सन्तापतप्ते हृदि मदनरसो मे सदा शोषमेव सख्यो मानधना मनः पुनरिदं कान्तैकतानं सदा, सद्भावच्युतमस्य च व्यवहृतं दाक्षिण्यतोऽस्मास्विति । कूरात्मा विषमायुधः स्फुटमयं कामोऽपि वामोऽपि यज्जाता दुःखमहाखनिः किमपरं पापाऽहमेका भुवि प्रत्यक्षं किल तर्ककर्कशधियः प्राहुः प्रमाणं बुधाः, तन्मिथ्या हृदि वाचि चक्षुषि गतां तां संविदेऽहं सदा । सन्तोषापगमे तु यस्तदविनाभावो मया निश्चितो, धूमाग्न्योरिव सर्वथा न सघयकोटि समाटीकते प्रियोऽर्द्धमुकुलेक्षणः सुरतसङ्गरे सुभ्रुवो, ददंश दशनच्छदं हठकचग्रहोत्तानितम् । अथो धुत्करत (?) कणत्वलयमांसलं सीत्कृतं, सशुष्करुदितं व्यधान् मदनहुंकृतं च प्रिया कान्ता कोपकषायिताऽपि हि मया संसाधितासादर-, . युद्धैधमवाङ्मुखेन शिरसा सद्यः प्रसाद्याऽऽदरात् । प्रादुःषत् कुचकुम्भलोभितदृशा स्वौष्ठव्रणाशङ्किना, चार्द्धादञ्चितकञ्चकस्थगितदृक् संश्लिष्य सा चुम्बिता
****
क्षीरनीरधिकल्लोललोललोचनया नया । क्षालयत्वेव मे सद्यः, स्थैर्यं धैर्यं च नीयते
चित्तं सङ्केतितरतविधौ भावसम्भोगभङ्गव्यक्तातङ्कं च्युतनखरदच्छेदमुक्तान्तकूजम् ।
903
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥