________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २ ॥
॥३॥
॥४॥
पू..आ श्री जिनदत्तसूरिविरचितम्
॥ उपदेशकुलकम् ।। वंदिय जिय सव्वभयं, भगवंतं वद्धमाणमसमाणं । वोच्छं जुगपवरागम-गुरु-परिमाणं सरूवं च सव्वंग मूलमंगं, आयारो तत्थ जुगपहाणाणं । अभिहाण-रूव-चरियाइ-कित्तणं वण्णियं कर्हिसु अप्पडिम-केवलुप्पत्ति-समय-समणंतरं जिणा सव्वे । पवयण-वुड्डि-निमित्तं, दुवालसंग निदंसंति तमिहत्थओ तया गणहरा वि गंथंति सुत्तओ सव्वं । पुव्वापराविरुद्धं, सपक्ख-दिटुंत-हेउजुयं बत्तीस-दोसरहियं, आसण्णसिद्धि हिययम्मि। परमपयसाहगं बाहगं च भव्वाहि-वाहीणं अट्ठारस-पय-सहसो-वसोहिए पवर पंच चूलाए। पढमंगे सेसेसुं, पयसङ्खा दुगुण दुगुणाउ पय-संखा न विभत्तीए किंतु सा अत्थ-परिसमत्तीए। अंगोवंगाईसुं, गंथेसु निदंसिया समए हुंडावसप्पिणी दूसमत्थ भसमुग्गह-वसगयाणं । साहूणं सुइमइसय-बलाइ हाणी समुप्पण्णा आयाराइ अंग पयच्छेओ तो दुहा वि संजाओ। सीयंत चरण-करणा, विरला दीसंति मग्गठिया रद्धंतं च कुणंता रद्धंतं सव्वहा न पेच्छंति । लग्गंति सावयाणं, मग्गे भक्खत्थिणो एगे इच्छंति य कायवहं, वयं विणासंति सुयमवि निहंति । परलोय-घायगाणि य, सिक्खंति सया वि सत्थाणि
॥
७
॥
।।८।।
॥९॥
॥१०॥
॥११॥
૧૫૧
For Private And Personal Use Only