________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बहुसावज्जं वाणिज्जमवि सया तिव्वलोहओ न करे । बहुलोयगरहणिज्जं विज्जाइकम्मं पि वज्जेइ
तेहि समं न विरोहं करेमि न य धरणगाइ कलहं पि । सीयन्तेसु न तेसिं सइ विरिए भोयणं काहं दम्मा हीणतरगं जिणभवणे न साडगं दाहामि । अणुचियं नट्टं गीयं च रासयं आसणाई वि निट्ठीवणखिवणाई सव्वं चासायणं न य करेमि । सजिणजिणमंडवं ते कारणसुयणं च मुक्कलयं नाणायरियाणमयंतराणि सुत्तुत्तजुत्तिवज्झाणि । सोऊण कुसत्थाणि य मण्णामि य दुक्खजणगाणि सव्वण्णूण मयं मएण रहिओ सम्मं सया साहए । भव्वाणं पुरओ पवाहविरओ निच्छम्म निम्मच्छरो सो मे धम्मगुरु सया गुणिगुरू कल्लाणकारी वरो । लग्गो जो जिनदत्तसोहणपहे नीसेससुक्खावहे
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रत्याख्यानकुलकम् ॥ काऊण नमुक्कारं, सिद्धाणं अट्ठकम्ममुक्काणं । भवि अजणबोहणत्थं, पगरणमिणमा निसामेह राईभोअणविरई, दुविहं तिविहेण चठविणावि । नवकारसहिअमाई, पच्चक्खाणं विहेऊणं
दिवसस्स जो मुहुत्तं वज्जेज्जा चउव्विहं पि आहारं । अवसेसं भुंजतो, मासेण चउत्थयं होइ
939
For Private And Personal Use Only
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
।। २४ ।।
।। २५ ।।
॥ २६ ॥
॥ २७ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥