________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ५४ ॥
दृष्टास्ते ते सहाया मकरविषधरा मज्जतो ग्रामरारो(?)भिन्नो मूर्धा क्व रत्नं चिरनिबिडमिलत्पङ्कमग्नं नु दृष्टम् ॥५१॥ कोपारोपे चेतना धर्मभाजां दीने दृष्टे दीनतैवान्तरास्ते। कामासक्तावेकदारोपसेवा पर्वप्राप्तौ शीलनीयास्ति(?)रेव ॥ ५२ ।। सुमतिभिरुदिता समाधिगम्या परिणतपुरुषैः कृता समासा। नहि परिणतिभाजा येन जानन्ति शास्त्रं न हि तदपि सदेतद्यत्र धर्मो न नीतः
॥ ५३॥ कोऽयं लोकेऽपवाद: स्तुतिनिकरपदे यद्यशीले चला श्री: साधूनुन्माद्य सद्यस्तरलयति चिरं भूयसा छद्मना यः । यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेष पीयूषमूर्तिबन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दु:खभारेऽपि भर्ता । पो केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो यत्ते दृष्ट्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥ गुरोर्वचनकारिता विधिषु दत्तभूरीक्षण: पुरो भवति तेजसो वशितदर्पक: कर्मणि । कणादकृतसंमतिः प्रथितमन्युमानोदय: सुराधिप इवोद्यतो भवति लोकपानाग्रणी:
।। ५६॥ शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणीनिजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् । धनञ्जयमहोजसोस्तमसि चित्तजातस्मृतेः पुरन्दरकृतान्तयोः समतयेव मध्यस्थितिः
॥ ५७ ।।
४४
For Private And Personal Use Only