________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूभारोद्धरणैकसाहसरसो नानेक्षण: कार्यतो विश्वाधीतवच:क्रमः कुटिलतामाप्तां जहत्सेवया । नि:शङ्को बलिना परेण निलये क्रान्तेन गोपायते मित्रीयत्पुरुषोत्तमो विजयते नागेशवद्भूपतिः
॥ ६४।। नामा निर्माणलीलागमितदिननिशो वेदवेदान्तसिद्धौ शश्वद्दत्तावधानो विविधविधिकथाकौतुकाक्रान्तचित्तः । यात्रामात्राग्रसंस्थप्रकृतिकृतवचो राजहंसप्रचारो धातेश: सप्रजानां प्रसरति सततं वाञ्छितार्थं वितन्वन् ॥ ६५ ।। सौजन्येन सुखं ननाम मनसः सत्तापसत्ता क्वचित्कीर्तिः कौतुकिनी विलोकयति सद्वस्तु स्वयं विश्वतः । सर्वस्याशयवाससाहसरसश्चेदस्ति तत्सेव्यतां जिह्वे तद्वद कोमलं परगुणं कल्याणि मैत्रास्पदम् ||६६॥ भेदो वा पाण्डुता वा सहजपरिणतौ भूषणे स्यात्फलानां पङ्को वा दारणं वा भवति च सुभगं शालिकेदारभूमेः । पातो वा दूरतो वा दरणमनुतटं निम्नगानां विलोक्यो दोषो जायेत वेषः क्वचिदपि विषये वस्तुजातिस्वभावात् ॥ ६७ ॥ यात्रामात्रप्रकारे प्रसरति विषयव्यापिनीनामशङ्का वायोरेकः पुरस्तान्नरपतिकुलजैः शिक्षणीयो गणोऽसौ । स्वार्थभ्रंशानपेक्षापरहितनिरतिः श्रान्तसंवाहनं यद्विश्वं तेनोपदिष्टय जगति तु मरुता कार्यमिष्टं परस्याः । नीचत्वे निम्नगाः स्युर्जगदुपकृतयेवौषधि: काननत्वे शैलत्वं राजदुर्गं लवणसमुदयः स्वादसीमोषरत्वे। शालेयं स्यात्समत्वे स्थलतरमवने राजधानी मनोज्ञा तत्किं सर्वंसहायाः परहितनिरतं यन्न जातं विशेषात् ॥६९॥
॥ ६८ ॥
४७
For Private And Personal Use Only