________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७० ॥
।। ७१ ॥
॥ ७२ ॥
नीचैरुच्चैः पदव्या घटयति नितरामुच्चमत्यन्तनीचं ज्ञात्वा भूयः प्रयोगं रचयति नयतो तोषमन्यस्य कुर्वन् । रिक्तं पूर्णं वितन्वन्समुदयतितरां रेचयन्पूर्णमन्तः कुम्भी यन्त्रोपजीवी परपरचलनोपायविज्ञो नरेशः बघ्नात्येकं विचार्य स्वगुणघटनया मालयान्यनियुङ्क्ते एकत्रैवोपविश्य भ्रमयति सकुलं मण्डलं गोचरेण । एकं कृत्वा प्रधानं दृढमधिकतरायामयुक्तं मनस्वी तस्मिन्नारोप्य शेषं प्रकटयति धनं यन्त्रजीवीव भूपः नानाकार्योपयुक्तं लघुमपि च गुरुं तुल्यमानं गृहीत्वा ज्ञातुं वस्तुस्वरूपं बहुषु परिगतेष्वेकमेकं क्रमेण । संबोध्य स्वस्थचित्तः समुचितविहितस्वार्थलाभो विचारादन्यच्चान्यद्ग्रहीतुं नियमयति धनं भूमिनाथो वणिग्वत् भिन्नं संदधदावरेण सहसा भिन्दन्परं संहतं वृद्धं साम्यमुपानयंश्च बहुना हीनं गुणैर्वर्धयन् । योगे कस्य च नोपपाद्य दृढतां रक्षन्दशामग्रतो गाढं पीडयति प्रधानमसकृत्कश्चित्कुविन्दो यथा स्वातन्त्र्यादिव योषितो नयपथाभावादिव श्रीभरा निःस्नेहादिव बान्धवाः परगुणद्वेषादिव प्रीतयः । कार्पण्यादिव सेवका बहुमृषालापादिव प्रत्यया गर्वादन्यरता भवन्ति सहसा लोकाः स्वयं भूपतेः मर्यादा स्थितये करो नरपतेर्नार्थक्रियासंपदे शश्वद्भरिजयश्रिये रणकथा नैवान्यविच्छित्तये । पुण्यायैव धनार्जनं बहु मतं नो भोगसंपत्तये । शीलायैव नयस्थितिर्न परतो विश्वाससंवित्तये
॥७३॥
॥ ७४ ॥
॥ ७५ ॥
४७
For Private And Personal Use Only