________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धस्त्वं पुरुषोत्तमोऽसि विदिता सा सत्यभामा नकि वाचा बोधयितुं सखीभिरधिकं नापारिजातग्रहः । व्याख्याता स शुकः परं गिरि पटुः संतापचिन्ताततिं नूनं निर्जरदैवतप्रतिभये भूत्वा समाश्वासय जानासि कममञ्जसा विरचय द्रागङ्गमङ्ग परि प्रेयो मोहनमद्य मण्डनविधौ प्रौढा नियुज्यादरात् । तुष्टे याचकमादरेण ददती तन्व्या सखी वारिता मुग्धे पूर्वमलंकुरुष्व कबरीमेतं ततो रञ्जय नैनं वारय कामकर्मकुशयं (?) स्वच्छन्दतश्चुम्बनावस्त्राकर्षणकौतुकेन रमतां प्रत्यङ्गमालिङ्गतु । अन्योन्यं तनुतां नितान्तनखव्यापारतो विग्रहं कावेरीतटकाननेऽध्वनि पुरः कुब्जस्तरुस्तिष्ठति प्रातर्मन्दिरमात्मनो जिगमिषोः कान्तेन यन्मण्डनं दूरं कल्पितमादरेण बहुना निर्जित्य कम्पादिकम् । बाहोर्मूलनखाङ्गलेपनविधौ जातः स कोऽपि कमो येनैतावदशेषतोऽपि गलितं जाता तथैवोषसि नीचैर्निश्वसिहि स्फुरत्वनुदिशं चन्द्रातपः किं ततो गच्छामस्तव वल्लभोऽयमधुना दूनः प्रसूनेषुणा । मल्लीमुच्चिनु चन्दनं च कलय क्षौमं तनावातनु स्वच्छं मौक्तिकहारमुल्ललय तत्स्वैरं प्रियं प्राप्नुहि राकायाः शरदः सुधावधिरभूद्यद्याननं रोहिणी श्रीरेखाधरपल्लवस्य सुदती लावण्यवापी यदि । मालिर्जलनीलिका च चरणं पद्मे चलच्चक्षुषी मीनद्वन्द्वमुपान्त एष मुखरो न स्याद्युवा हंसकः
૨
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
1198 11