________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६३ ॥
॥६४ ॥
॥६५॥
पूर्वं यत्र विशेषकक्षितिरिति प्रायः कपोलस्थली चक्षुः सिञ्चति जागरूकमसकृद्भूयोऽअसा तद्भवेत् । वाप्यक्षारतया तयाभवदियं पाण्डुश्चिरायोषरा तन्मन्ये मकरीनिकेतनधिया तत्रैव सिन्धुः कृतः हासः कोऽपि महाशुचि: स्थितिमतां प्रेय:समक्षं क्षणाद्वारंवारमुपैति तस्य विरहे दृष्टः कदाचिन्न यः । वाप्यः किं व्यभिचारिणां न गणितः प्रायः पुरस्तादयं दीनाया निजवल्लभस्य विरहे यश्चक्षुषी चुम्बति साहाय्याय मलीमसा: समुचिताः प्रायश्चकोरीदृशामुत्कानामभिसारसाहसरसे गाढोऽन्धकारः सुहृत् । धन्यं कज्जलमुज्ज्वलं जिगमिषोरग्रेऽगमल्लोचनासंयम्य स्वयमात्मना सुमनसो नाजिघ्रतीदं कचः नापेक्षैव विभूषणस्य सहजा यस्यास्ति गम्भीरतात्सद्वृत्तं यदि पार्श्वतोऽपि सहजः कीदृग्वलिप्रक्रमः । मध्यस्थस्य च कोमलस्य विषये कुण्ठो भवेदायुधं दृष्यन्तोऽत्र मनोभवेन कलितो नाभिः कुरङ्गीदृशः रोहिण्याधरसंपदा मुखविधोरिष्टाश्चतस्रः कला बीजानीह निरूपितान्यतनुना हासद्रुमस्यादरात् । भारत्याः कठिनीलवा घटयितुं रीतीरुदाराक्षरा राजन्ते सुतनोर्मनोरमतमास्ते राजदन्ताः पुरः सुप्ता कञ्चुकगह्वराञ्चलमुखे दत्त्वा नरं वीटिका प्राप्ते संप्रति तस्करेऽथ सहसा जातं कपाटे चटत् । रुद्धा वागथ निद्रया नयनयोरन्ते स्थितं लज्जया क्लिबै रोमभिरुत्थितं पतिरिति ज्ञात्वा पुनर्मीलितम्
॥६६॥
॥६७॥
॥६८॥
८१
For Private And Personal Use Only