________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५७ ॥
।। ५८॥
सा पत्युः शयनं गतेति मुदिता श्रुत्वा सखीभाषितं पश्यामः प्रियसद्म विद्म न वयं कीदृक्षमन्तर्भवेत् । लाक्षालक्ष्मसुलक्षपादयुगलं तल्पं दृशा चिन्वती चित्रस्थे च निरीक्षिता सहचरीवृन्देन मन्दाक्षतः मुग्धे बोधय सारिकामियमदः प्रेमास्पदं सीदति प्रीत्या पाठय चाटु पाठकबटुं वां पीठम शुकम्। आलीर्हासरसोचिताः स्मितलवेनाभाषयेथा इमा दृष्टेनानुगृहाण वल्लभमिमं पादानतं भीतवत् तादृक्कण्टकलम्पटापि करभी मा हास्यतां दूरतो नाङ्गाराशनगर्विता सुनयना निन्द्या चकोरी पुनः । उद्यत्कण्ठकदन्तुरेऽतिकठिने पङ्काकुले पिच्छिले निद्रामो यदि संयतास्तदपरं नानन्दकन्दास्पदम् गुल्फग्रन्थिमणिप्रभावबलत: पादाङ्गदं प्रेयसचूडारत्नपदं मदात्समगमन्मानापनोदादरात् । मागान्मन्त्रपदाददादपि पदं कार्याकुलोऽपि प्रियः कर्णाशोकदनाहतश्चिरतरं मानं समूलं जहौ कातर्यं तु न कार्मणं न न परं दम्भो न कि योषितां यच्चित्ता तनुचापलं मधुविधुद्वेषस्तनुत्वं तनोः । अस्माकं सखि पश्य संप्रति तनू रोमापि वक्रायते सद्यः प्रोषितनाथयाभिनवया पान्थस्त्रियो हासिताः द्वारे नूपुरमुच्चगोपुरमुखे काञ्ची रणत्कारिणी हारो द्वारचतुःपथे पथि परे कर्णोत्पलं भृङ्गमत् । प्रेयो मन्दिरमित्यवेत्य मुमुचे तन्व्या शिरोभूषणं व्यालोके तु परस्परं विगलिता नीवी स्वयं बन्धनात्
॥६०॥
॥६१ ॥
॥६२॥
For Private And Personal Use Only