________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जगति विदितनामा धर्मकर्माधिकारी कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः । घनसमयविरामे लब्धकान्तिः शशाङ्कस्तुलयति यदि कीर्ति यस्य नश्यत्कलङ्कः अमुष्य तनया जाता सौभ्रात्रविनयाश्रयाः । षडमी लोकपालाः किं यमराक्षसवर्जिताः श्रीचाहडस्तदनु वाहडसंघपालो धीरस्तृतीय इह देहडनामधेयः ।
पद्माकरस्तदनु पञ्चम आल्हनामा षष्ठः समस्तगुणराशिरभूच्च पाहू दुर्गे मण्डपनामधेयमखिलक्ष्मामण्डलीमण्डनं दृप्यद्गुर्जरपातिसाहिमहसामस्ताचलाग्राञ्चलम् । तृष्णाव्याकुलकुम्भसंभवमुनिस्वाचान्तरिक्तार्णव
स्फारापारगभीरसीरिपरिखाप्रेङ्खालसन्मेखलम् गोरीवंशकरले यवननरपतौ श्रीमदालंमसाहिमाद्यद्दन्तावलौघक्षतरिपुनगरद्वारदीर्घोऽर्गला । नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे संतप्तारातियोषिद्विनयभरगलद्भूरिसंग्रामयासे
शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा ।
धनदाभिधया यातु प्रसिद्धिं विद्भिरादृतम्
Acharya Shri Kailassagarsuri Gyanmandir
૫૧
For Private And Personal Use Only
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
तन्मन्त्री देहः सन्दिनमणिबिरुदोऽशेषतीर्थंकराणां चारित्र श्रोतृवृत्तिः स्वरतरमुनितो लब्धतत्त्वोपदेशः । गङ्गादेवी च साध्वी सुचरितकुलजासूत यं सूनुरलं धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम् ॥ १०० ॥
॥ ९८ ॥
।। ९९ ।।
॥ १०१ ॥