________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्षे व्योमाङ्कवेदक्षिति (१४९०) परिकलिते विक्रमाम्भोजबन्धोवैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षेऽहितिथ्याम् । जीवाब्दे सौम्यनाम्नि प्रगुणजनगणे मण्डपे दुर्गकाण्डे ग्रन्थस्यास्य प्रतिष्ठामकृत धनपतिदेहडस्यैकवीरः ॥१०२॥ यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः शेषं सादरमादधाति धरणीं शीर्षेण यावच्चिरम् । यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३॥
॥१
॥
श्रीधनदराजकविविरचितम्
॥वैराग्यधनदशतकम् ॥ सिद्धौ व्योम्नो द्वितीयस्तदुदितमरुतः संपदो यस्तृतीयस्तेजस्तोऽस्माच्चतुर्थो भवति च पयसः पञ्चमस्तन्निमित्तात् । षष्ठः सर्वंसहाया जलकलितजनेरेकरूपः समन्तादाभासेनैव नाना जयति लयजनु:कारणं सोऽन्तरात्मा श्रीमाल: श्रीविशाल: खरतरमुनितोऽधीतधर्मोपचारः पारावारान्यतीरप्रचुरदुरयशा दानसंतानबन्धुः । नानाविद्याविनोदस्फुरदमलशम: कामरूपाभिरामो जीयाद्धन्यो धनेश: शमशतकमिदं यस्य नाम्ना विभाति ॥२॥ संसारे सारवस्तुप्रथममुपगतं पुण्यमस्य प्रकारादानं शीलं तपस्या त्रितयमभिहितं साधुसंधैर्विविच्य । स्वर्गस्तस्यापवर्गः सुखयति स च नो कंचन प्राप्तबोधं वैराग्यं तस्य हेतुस्तदखिलमधुना कथ्यते मोक्षसिद्ध्यै
||
३
॥
પર
For Private And Personal Use Only