________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
आलापो वीतरागैविषयपरिणतेरेकचित्तेन चिन्ता साक्षात्कारो रुजाया जननमरणयोरागमेषु प्रमाधीः । सत्त्वोद्रेक: स्वभावादिदमखिलमहो नश्वरं चेति बोधो हेतुर्वैराग्यजन्मन्यपि धनतनयस्त्रीवियोग: कदाचित् काष्ठान्ताबद्धरश्मी शशिदिवसकरावेव निर्माय पात्रे पुण्यं पापं विविक्तस्तुलयितुमसकृद्वाञ्छतीवेह कोऽपि । पुण्यस्य ज्योतिरेतद्विलसति सवितुर्मण्डले दीप्यमानं चन्द्रस्यान्तर्यदेतन्मलिनमिव परं दृश्यते पापमेतत् शान्ति: काचित्कुमारी दमयमकुलजा शीलवीरैकबन्धुः पित्रा बोधेन दत्ता सममुपनिषदा मानिनेऽस्मै वराय । वीरं संतोषमेकं विविधगुरुकुलाधीतनीतिं प्रसूता ग्रावाणो यस्य याता: कनकपरिणति शालयः शाकपाकाः ॥६॥ शोकाग्निज्वाललीढे बहुविधविषयस्नेहपूरे गभीरे संसारेऽस्मिन्कटाहे जनवनशकुनीन्मोहजालेन बद्धान् । भर्ज भर्ज यदश्नन्विकटयति मुखं चन्द्रसूर्यच्छलान्तदृश्येते कालदंष्ट्रे सदुडुपरिकर कीकसं तत्प्रतीमः रज्यबिम्बाधरश्री पिशितसवलितं रोमराजीवसूत्रं भ्रूवल्लिक्षेपकालायसबडिशमिदं तत्कटाक्षोपकर्णि । अस्यां संसारनद्यां वितरति कुतुकी निर्दयोऽयं कृतान्तस्तद्ग्रासाल्लासधारां परिहरत परं भ्रातरो लोकमीनाः नापेक्षा भूषणानां भवतु न नितरां चन्दनेनाङ्गरागस्तस्यारम्भोऽपि दम्भो वसति तरुणयोः प्रेम चेदेकमन्तः । तद्वच्चित्तं विरक्तं यदि वसतिरियं कन्दरा बन्धुवाचः प्राणायामः सुखेन स्थितिरपि विदितं योगिनामासनं तत् ॥९॥
॥ ८
॥
43
For Private And Personal Use Only