________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1॥
७
॥
।। ८
॥
विवायं कलहं चेव सव्वहा परिवज्जए। साहम्मिएहिं सद्धिं तु जओ सुत्ते वियाहियं जो किर पहरइ साहम्मियम्मि कोवेण दंसणमणम्मि । आसायणं च सो कुणइ निक्किवो लोगनाहाणं सो अत्थो तं च सामत्थं तं विण्णाणं सउत्तमं । साहम्मियाण कज्जम्मि जं वच्चेति सुसावया अण्णण्णदेसाण समागयाणं अण्णण्णजाईए (इ) समुन्भवाणं । तित्थंकराणं वयणे ठियाणं साहम्मियाणं करणिज्जमेयं ॥९॥ वत्थेहि सयणासणवाहणेहिं तंबोलपाणासणखाइमेहिं । धणेण तव्वसणरक्खणेणं कयं जहा से भरहाहिवेणं ॥ १० ॥ वज्जाउहस्स रामेणं जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु तहा कायव्वयं सया
॥११ ।। साहम्मियाण वच्छल्लं एयं अण्णं जिणाहियं । धम्मट्ठाणेसु सीयंतं सव्वभावेण चोयए
।। १२ ।। सारणा वारणा चेव चोयणा पडिचोयणा । सावरणावि कायव्वा सावयाणं हियट्ठया
॥ १३ ॥ रूसओ (उ) वा परो मा वा विसं वा परियत्तओ (उ)। भासियव्वा हिया भासा सपक्खगुणकारिया
॥ १४ ॥ कल्लं पोसहसालाए नवा दिट्ठो जिणालए। साहूणं पायमूलम्मि केण कज्जेण अखिमो तओ य कहिए कज्जे जइ पमायवसं गओ। वत्तव्वो सो जहाजोगं धम्मियं चोयणं इमं
॥ १६ ॥ दुल्लहं माणुसं जम्मं धम्मो सव्वण्णुदेसिओ। साहुसाहम्मियाणं च सामग्गी पुण दुल्लहा
॥ १७ ॥
૧૪૫
For Private And Personal Use Only