________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५ ॥
॥१६॥
॥१७॥
॥१८॥
॥ १९ ॥
॥ २०॥
भावनाध्याननिर्णीत-तत्त्वलीनान्तरात्मनः । ऐक्यं न लक्षमध्येऽपि, निर्ममस्य विनश्यति साम्यामृतोर्मितृप्तानां, सारासारविवेचिनाम् । साधूनां भावशुद्धानां, स्वार्थेऽपि क्वाऽथवा क्षतिः ? मनःस्थैर्यान्निश्चलानां, वृक्षादिवदकर्मणाम् । वृन्दमृषीणामेकत्र, भावनावल्लिमण्डपः मनसा कर्मणा वाचा, चित्रालिखितसैन्यवत् । मुनीनां निर्विकाराणां, बहुत्वेऽप्यरतिः कुतः ? निर्जीवेष्विव चैतन्यं, साहसं कातरेष्विव । बहुष्वपि मुनीन्द्रेषु, कलहो न मनागपि पञ्चषैरपि यो ग्लानि, मुग्धधीर्गणयिष्यति । एकत्राऽनन्तसिद्धेभ्यः, स कथं स्पृहयिष्यति ? रागाद्यपायविषमे, सन्मार्गे चरतां सताम् । रत्नत्रयजुषामैक्यं, कुशलाय न जायते नैकस्य सुकृतोल्लासो, नैकस्यार्थोऽपि तादृशः । नैकस्य कामसम्प्राप्तिः नैको मोक्षाय कल्पते श्लेष्मणे शर्करादानं, सज्वरे स्निग्धभोजनम् । एकाकित्वमगीतार्थे, यतावञ्चति नौचितीम् एकश्चौरायते प्राय:, शङ्कयते धूर्तवद् द्वयम् । त्रयो रक्षन्ति विश्वासं, वृन्दं नरवरायते जिनप्रत्येकबुद्धादि-दृष्टान्तानकतां श्रयेत् । न चर्मचक्षुषां युक्तं, स्पर्द्धितुं ज्ञानदृष्टिभिः चातुर्गतिकसंसारे, भ्राम्यतां सर्वजन्मिनाम् । पुण्यपापसहायत्वात्, नैकत्वं घटतेऽथवा
॥ २१ ॥
॥ २२॥
।॥ २३॥
॥२४॥
॥ २५ ॥
॥ २६ ॥
૨૮૪
For Private And Personal Use Only