________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३३ ॥
॥ ३४॥
॥ ३५ ॥
जीवं मुञ्चेच्छरशतहतो जीविकामीहमानः प्रायो दु:खं सहति सुखिताहेतवे सेवकोऽज्ञः हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे। लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं सेवायास्तदवेहि वारणघय द्वारे च या क्रीडति चकितहरिणयोषिल्लोलनेत्राञ्चलश्रीनवदलसमहस्ताबद्धसच्चामराग्रः । सदसि सुखकथाभिर्नीयमानं दिनानि प्रथयति खलु सेवा प्रौढिमाराधयन्ती अन्यस्याशयवोदि(धि)ता नययथास्थानोपदेशज्ञता विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः । नानादेशविनोदवेदनसुधी: कीर्तिक्रमाध्यापिका सेवा काचन देवता परधनस्याकर्षिकोपासिता निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं तोष: कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः । वात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिषु प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा त्रस्तानामुपकारिता सुबहुशो गर्वच्छिदां हंकृतः कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् । गोष्ठीशीलमहर्निशं नयविधिः प्रस्तावतो भाषणं शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः पिबन्ति जगतो मतं परिसरन्ति शत्रोहे बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः ।
।। ३६ ॥
॥ ३७॥
॥ ३८ ॥
४१
For Private And Personal Use Only