________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २८॥
दक्षः शूरो धर्मबुद्धि: कलाविद्भक्तौ निष्ठ: शक्तिसिक्तो विविक्तः । स्वामिप्रेष्ये निर्भयः प्राणनाशे पाल्यो यत्नात्सेवको भूमिपालैः ।। २७ आलस्योपहतः स्मरातुरमना दैवप्रमाणो धने भीरु: कातरसंगतो बहुगुरुः पुत्रप्रियो मन्दधीः । निद्रालुर्बहुभीषणोऽतिमुखर: पानप्रियोऽहंकृतः शत्रोः पौरुषगायकः प्रतिवचोदाता च नो सेवकः सौन्दर्यैकनिधिर्महाकुलभवा मञ्जुस्वराह्लादिनी भर्तुर्भक्तिपरायणा करुणया संतोषयन्ती जनम् । नानाधर्मकथाविचारचतुरा दाक्षिण्यभृल्लक्षणा योग्या पुत्रवती महोदयगुणा पट्टाभिषेकोचिता ॥ २९ ॥ मानाम्भोधेरगस्त्यः कुलमदविपुलच्छेदभेदे कुठारः स्वातन्त्र्यं हाससीमा मदनरसवशप्रेयसीसङ्गविघ्नः । दैत्या हीनोक्तिपाठप्रबलबलगुरुर्लाघवस्यैकबन्धुः सेवा केयं जनानां परगुणमहिमायासभावैकहेतुः सिक्तः सेवासुधाभिः फलति नृपतर्वाञ्छितैरर्थजातैदैवं हत्वा नितान्तं वितरति विविधाः संपद: संगतात्मा । प्रौढाहंकारवैरिक्षितिधरशिखरे हन्त वज्रायमाना सद्यः प्रोत्साहयन्ती त्वहमहमिकया निन्दनीया न सेवा ॥३१॥ विज्ञानं नयकौशलं च शुचिता शूरत्वमन्तः क्षमा । सर्वोपाययथोचितप्रणयनं वक्तृत्वमन्तःसभम् । सत्यत्वं च परोपयोगि सकलं जीवादिकं यद्वशात्तां सेवां मनसापि मा स्पृश सखे दुःखैकपात्रं महत् ॥३२॥ भूयो भूयो नमति शिरसा पादयोरीश्वराणां वाञ्छनुच्चैः पदमधिफलं सामयन्नात्ममानम् ।
॥ ३० ॥
४०
For Private And Personal Use Only