________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्युन्मालीव सद्विद्यां प्रमदाप्रेममोहितः । अहारयत्तथा नृत्वं हारयेन्नैव पण्डितः
॥ ९३॥ भावपात्ररहितं फलप्रदं, नैव दानमुदितं मनीषिभिः । अकया द्रविणलुब्धया यथा, स्पष्टदत्तमजनिष्ट निष्फलम् ॥ ९४ ।। कष्टायाकृतपुण्यस्य स्यात्तत्सर्वं करोति यत् । हलखेटनलात्तान्य वृषस्येव कुटुम्बिनः
॥ ९५ ॥ प्रभावनां यथाशक्ति सुधीः सम्यक्त्वभूषणम् । सुकृतं सेचयेत् कुर्वन् वादिदेवमुनीन्द्रवत्
॥ ९६॥ विषयरसलोलुपः सन् बहुसुकृतं कण्डरीकवज्जह्यात् । अथ पुण्डरीकनृपवन्मनुते हालाहलं विषयान् ॥ ९७॥ यत्किञ्चिदीक्षणात्सम्पदनित्यत्वं विभावयन् । नग्गईनृपवद् बोधं स्वमेवाऽऽप्नुयाद् बुधः
॥ ९८ ॥ प्राणी प्रमादादपि नैव मिथ्या, ब्रूयात्तथाप्यत्र न मर्म भिन्द्यात् । तद्भेदतः श्रेष्टिवरो यतोऽत्र, स्वकीयपत्नीवधपापमाप ॥ ९९ ।। सुगयसुकुमालिकाया, निशम्य वार्ता न विश्वसेत् प्राज्ञः । पापप्रवृत्तिहेतौ, देहे चर्मावशेषेऽपि
॥ १० ॥ विनाऽऽस्थामाहतो धर्म: फलप्राप्त्यै भवेन्न हि । सिद्धदत्ताऽऽकाशगामिविद्येवात्र द्विजन्मनः ।। १०१ ॥ कुर्वाणः पापकर्माणि चौर्यादीन्यपि देहभृत् । सत्यकश्रेष्ठिवत् सत्य - व्रती स्याद् राजवल्लभः ॥१०२॥ संसारभीरुवितथमधोगतिनिबन्धनम् । उपरोधाद् भयाद् वाऽपि न वदेत् कालिकार्यवत् || १०३ ॥ सुचिरं सत्यवक्ताऽपि वदन्मिथ्योपरोधतः । प्रयाति नरकं स्वार्थ - भ्रंशकृद् वसुराजवत्
।। १०४ ॥
૧૮૮
For Private And Personal Use Only