________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः । श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं, दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ॥ १०४ ॥ दया दीनेषु वैराग्यं, विधिवग्जिनपूजनम् । विशुद्धा न्यायवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः
॥ १०५ ॥ भक्तिजिनेषु दृढता गुरुभाषितेषु श्रद्धा च धर्मकरणेषु गुणेषु रागः । दानेषु तीव्ररुचिता विनयेषु वृत्तिः कस्यापि पुण्यपुरुषस्य भवन्त्यवश्यम्
।। १०६॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु सच्चरित्रैः ।। १०७ ।। यात्रायां किल संचरन्ति कृतिनः पञ्चेन्द्रियाणां यमं कृत्वा दानपरायणाः शुभधियः पित्रोः पदाराधनाः । तत्पादोत्थितधूलिमप्यगतिकाः श्लिष्यन्ति मोक्षार्थिनः तेषां पुण्यमिति स वेत्ति भगवान् सर्वज्ञ एव स्वयम् ॥ १०८ ॥ सदा शुभध्यानमसारलक्ष्म्याः फलं चतुर्धा सुकृताप्तिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदाप्तिर्गुणा हि यात्राप्रभवाः स्युरेते ॥ १०९ ।। श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति। द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः
।। ११० ॥ एअं जम्मस्म फलं सारं विहवस्स इत्तियं चेव । जं अच्चिज्जइ गंतुं सित्तुंजे रिसहतित्थयरो
।। १११ ॥
१७७
For Private And Personal Use Only