________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सद्रव्यं सत्कुले जन्म, सिद्धक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके, सकाराः पञ्च दुर्लभाः
॥ ११२ ।। तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता ते वन्द्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥ ११३ ॥ तीर्थे यात्रा विधेया निजकरकमलैः पूजनीया जिनेन्द्रा आदेशाः श्रोत्रपेयाः सगुणगणभृतां जन्तवश्चानुकम्प्याः । देयं पात्रेषु दानं सुकृतिजनशुभा संगतिः साधु कार्या मोक्षश्रीरेष्यतीत्थं विधिवदिह जनाः कुर्वतां पश्यतां च ॥ ११४ ॥ तैरात्मा सुपवित्रितो निजकुलं तैनिर्मलं निर्मितं, तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । लब्धं जन्मफलं कृतं च कुगतिद्वारैकसंरोधनं, ये शत्रुञ्जयमुख्यतीर्थनिवहे यात्रासु क्लृप्तोद्यमाः ॥ ११५ ॥ संसारेऽसुमता नरामरमवाः प्राप्ताः श्रियोऽनेकशः कीर्तिस्फूर्तिमर्जितं च शतशः साम्राज्यमप्यूजितम् । स्वाराज्यं बहुधा सुधाभुजचयाराध्यं समासादितं लेभे पुण्यमयं कदापि न पुन: संघाधिपत्यं पदम् ॥ ११६ ।। यत्कल्याणकरोऽवतारसमयः स्वप्नानि जन्मोत्सवे । यद्रत्नादिकवृष्टिरिन्द्रविहिता यद्रूपराज्यश्रियः ॥ ११७ ॥ यद्दानं व्रतसम्पदुज्ज्वलतरा यत्केवलश्रीनवा, यद्रम्यातिशया जिने तदखिलं धर्मस्य विस्फुजितम् ॥ ११८ ॥
૧૮
For Private And Personal Use Only