________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुलाननलिनास्याया ललनायाः प्रभुभवेत् । तुलाकोटियुगं यस्याः समुपास्ते पदद्वयम्
॥ २२ ॥ मनोभुवाद्वैतविवादवच्चिरं वितन्वतोपुरयोस्तव स्वनम् । निजेन नादेन ददाति विश्रमं न मेखला भाति मृगाक्षि ! मे खला ॥ २३ ॥ कम्बुकण्ठि ! तव कण्ठकन्दले चोरयत्ययि ! चिरं मनो मम । बाहुबन्धनमिदं मया कृतं नीयतां निबिडतामपि त्वया ॥ २४ ॥ कोटिरोच्छिखरानदीपि हरित्सञ्चारिणी दीपिका शङ्के शम्बरसूदनस्य भवती रागान्धकारेऽध्वनि । कामं कामिनि यामिनीपतिमुखी पाणैर्गृहीत्वा हीत्तमतो मुञ्चामि क्षणमेणशावनयने न त्वां जितस्ते रुचा ॥ २५ ॥ मन्ये वाचां तव विशदतालब्धये हारयष्टिः स्वर्गङ्गा तत्समुदयपदं कण्ठदेशं परीत्य । त्वत्पीनोच्चैः कुचभृगुशिखारूढमात्रा पतन्ती मुक्ता भासा स्थगितजगता याति सारूप्यमासाम् ॥ २६ ॥ सम्मोहयन्ती वशमानयन्ती मनो मदीयं च चिरं हरन्ती। ...................नानाभिचाकस्यापि किं सोदरः ॥३१॥ प्रियमप्रियकारणं प्रिये ! यदि जानासि ततः कुतो न माम् । भुजपञ्जरसङ्कटे कृतं तुदती दन्तनखैः प्रसीदसि ॥३२॥ हृदि न कर्कशता किल चण्डि ! ते किमुचिता सुतरामपि सम्प्रति । कठिनता सततं यदुदीतयो खगता स्तनयोर्हदयेन मे ॥३३॥ यत्ते वक्षसि चण्डि ! पण्डिततया कुर्वे नखाङ्कानहं .................यच्च त्वन्मधुराधरामृतरसानां
॥ ३४ ॥
सदयनं भवत्याविवोष्ठं यदहममरेशोऽस्मि चतुरे !
૨૧૧
For Private And Personal Use Only