________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥११७॥
॥ ११८॥
॥ ११९ ।।
किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते संततम्
बोधिदुर्लभत्वभावना पृथ्वीनीरहुताशवायुतरुषु क्लिष्टैनिजैः कर्मभि
म्यन् भीमभवेऽत्र पुद्गलपरावर्ताननन्तानहो । जीवः काममकामनिर्जरतया सम्प्राप्य पुण्यं शुभं, प्राप्नोति त्रसरूपतां कथमपि द्वितीन्द्रियाद्यामिह आर्यक्षेत्रसुजातिसत्कुलवपुर्नीरोगतासम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । तत्त्वातत्त्वविवेचनैककुशलां बोधि न तु प्राप्तवान्, कुत्राप्यक्षयमोक्षसौख्यजननीं श्रीसर्वविद्देशिताम् बोधिलब्धा यदि भवेदेकदाऽप्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् द्रव्यचारित्रमप्येतैर्बहुश: समवाप्यत । सज्ज्ञानकारिणी क्वापि, न तु बोधिः कदाचन येऽसिध्यन् ये च सिद्ध्यन्ति, ये सेत्स्यन्ति च केचन । ते सर्वे बोधिमाहात्म्यात्तस्माद्बोधिरुपास्यताम् धर्मकथकोऽर्हन्निति भावना अर्हन्तः केवलालोकालोकितालोकलोककाः । यथार्थं धर्ममाख्यातुं, पटिष्ठा न पुनः परे वीतरागा हि सर्वत्र, परार्थकरणोद्यताः । न कुत्राप्यनृतं ब्रूयुस्ततस्तद्धर्मसत्यता क्षान्त्यादिभेदैर्धर्मं च, दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवाब्धौ न निमज्जति
।। १२० ॥
॥१२१ ॥
|| १२२ ॥
॥ १२३ ॥
।। १२४ ॥
।। १२५ ॥
૨૫
For Private And Personal Use Only