________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामेवाऽस्रतया प्रसूनधनुषो-पादाय सम्माद्यता स्वाऽऽज्ञैश्चर्यमवयंत त्रिभुवनव्यामोहनेन ध्रुवम् । बाढं मूढतमा इति स्तुतिपरा हा पापपङ्कान्तरे स्वात्मानं किमु पातयध्वमधुना ध्यान्ध्यं दधाना जनाः ॥४९॥ मुक्त्वा संसारसिन्धुं जिगमिषसि शिवश्रीपुरं चेत् तदानीं माकार्षीर्वासबुद्धेविषयसुखजलावर्तगर्ने प्रवृत्तिम् । एतस्मिन् मग्नमग्नो जनयति सुतरां स्वस्य मूर्छामतुच्छां यस्यां सत्यां कथञ्चित् पदमपि न पदाद् गन्तुमीशो मनुष्यः ॥ ५० ॥ सर्वज्ञाज्ञां तदा त्वं कुरु हृदि कमले राजहंसीमिवैतां बुद्धौ सिद्धान् निधेहि प्रगुणगुणगुरून् श्रीगुरुनाद्रियस्व । सद्वाक्यैर्वाचकेन्द्रान् स्तुहि मुनिनिवहान् सम्मुखीनांस्तनुष्व स्त्रीणां सङ्गं त्यजोच्चैर्यदि महसितमां मुक्तिकान्तामनन्ताम् ।। ५१ ॥ श्रीवाचंयमराजसङ्घतिलका िद्वन्द्वसेवापरो विज्ञस्वान्तमुदे दिवाकरमुनिर्यां सूत्रयामासिवान् । रम्यामत्र तरङ्गिणी रसभूतां शृङ्गार-वैराग्ययोस्तस्यां स्नानविधि विधाय परमानन्दं लभन्तां जनाः ! ॥५२॥
कविश्रीमण्डनविरचितम्
॥शृङ्गारमण्डनम् ॥ जीयाज्जगत्यत्र जडानुपेतः स कोपि शृङ्गाररसाम्बुराशिः । आकण्ठमाचामति नीलकण्ठो यद्गाहने गौर्यधरामृतानि जानन्ति यस्यास्यसरोजराजौ वेदान्तवादं मकरन्दमाप्ताः । स किङ्करोऽकारि कुरङ्गदृष्टेयेनाप्यनङ्गो जयतात्स तावत्
॥१॥
॥२॥
૨૦૮
For Private And Personal Use Only