SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४ ॥ ॥६॥ स्वामिन् सम्प्रति तेऽपि बहुशस्तत्र प्रसिद्धा दश, शेषाः किञ्चिदकिञ्चिदेतदितरे त्वद्बोधबोध्याश्च ते। नामग्राहनिरूपिता हितममी तीर्थस्य ते स्युस्ततः, प्रीतिर्गाढतरेप्सिता च सततं स्यादावयोस्तत् शृणु श्रीमद्विक्रमतोऽङ्करामरजनीट्वर्षे वशामुक्त्यवाक् राकाङ्कोऽङ्कतिथीन्दुके युगनभोर्के स्त्रीजिना द्विषन्, विश्वारर्केऽम्बरपल्लव:षडनलार्के व्यर्द्धराकाग्रही श्रीमच्छासनदेवतास्तुतिरिपुः खाक्षद्विचन्द्रे पुनः अष्टाभ्रेष्ववनौ जिनप्रतिमया स्पर्धी पुनः साधुभियुग्माङ्गेष्ववनौ च सङ्करमतियोमाश्वबाणावनौ । बिम्बार्चाद्विमुखो द्विवाजिशरभूवर्षे बभूवाधमः, सर्वेऽप्येवमिमे दशापि विदिश:स्वीयाऽऽग्रहाद् दुर्ग्रहात् स्त्रीनिर्वाणनिराकृतौ च सिचयावृत्यङ्गतालिङ्गता, द्वारं तत्कलकेवलानुदयता चेति प्रतिज्ञावतः । तस्मादेव मतिश्रुते कथमिति स्यातां सवस्त्रस्य मे, प्रज्ञाशून्यहृदस्ततस्तदरुचेर्मानान्न ते मान्यता मन्वानोऽपि जिनेशि तैजसतनुं नाहारहेतुस्थिति, धर्माराधनसाधनान्यपि मुधा बुद्ध्या परित्याजयन् । देहं प्रत्युत पालयन्निति विसंवादाद्यवित्सर्ववित् ! निर्वाच्यं च निदर्शयन् कुलवधूस्तेऽरिवरं चेष्टते पक्ष: पञ्चदशोमवाप्य सकलीस्यात्तत्र तत्पाक्षिकं, युक्तं चेति विकल्प्य कल्पनपर: कुहादिकक्षाश्रितः । ही सांवत्सरिकादिवज्जिनपते ! सङ्केतमुन्मूलयन्, भूतेष्टादिन एव पाक्षिकरवस्याऽरातिरेषः स्फुटम् ॥७॥ ॥८ ॥ 300 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy