SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इत्यादि गदितं पूर्वं तद्दोषाणामपाकृतेः । तत्र तत्रैव चोक्तानामभावापत्तित: स्फुटम् युगपत्परिपाट्या वा सर्वं वैकस्वभावतः । जानन्यथाप्रधानं वा शक्त्या वेष्येत सर्ववित् नानारूपसमाकारमेकं चेतः कथं नु ते । अनाकारे व्यवस्था तु नियतार्थे कथं तव भाव्यर्थानामनन्तत्वान्न कमोऽप्युपपद्यते । जात्याश्रयं च विज्ञानमस्मदादेर्न किं मतम् यथा प्रधानमन्येपि राजादीचं विदन्ति हि । सर्वज्ञतायामेवं तु स्युः सर्वज्ञास्तवाखिला : एकदैकमनेकार्थं वेत्ति स्याद्वादवादिनः । क्रमभाव्यक्षरोल्लेखिविकल्प इव मे मनः यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः । निहन्तुं हेतवः शक्ता: को नु तं कल्पयिष्यति एवं ज्ञेयप्रमेयत्ववस्तुसत्त्वादि यत्परैः । साधनं तदसिद्धादिदोषदुष्टमुदाहृतम् सर्वज्ञे सति युज्येते युगपत् क्रमशोपि वा । तस्य ज्ञानं विजानाति भावान्विश्वगतानिति सिद्धे तवापि चैतस्मिन् प्रेरणापि समा तव । न सिद्ध: किं विकल्पेन प्रेरणा तां विना शृणु एतदत्रोदितं पूर्वं नैव चातोऽपरा प्रमा । दानादेरविनाभावग्राहिकेति निवेदितम् वेदस्यासत्त्वतो नैव तस्मादर्थविनिश्चयः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता 39C For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २८४ ॥ ॥ २८५ ॥ ॥ २८६ ॥ ॥ २८७ ॥ ॥ २८८ ॥ ॥ २८९ ॥ ॥ २९० ॥ २९१ ॥ ।। २९२ ।। ॥ २९३ ॥ ॥ २९४ ॥ ।। २९५ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy