________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आकष्टुं मुग्धमीनान्वडिशपिशितवद् बिम्बमादर्श्य जैन, तन्नाम्ना रम्यरूपानपवरकमठान् स्वेष्टसिद्धयै विधाप्य ।
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३ ॥
यात्रास्नात्राद्युपायैर्नमसितक-निशाजागरादिश्छलैश्च, श्रद्धालुर्नाम जैनैश्छलित इव शठैर्वञ्च्यते हा !! जनोऽयम् ॥ २१ ॥ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोऽपि कष्टमधुनान्त्याश्चर्यराजाश्रिताः, स्थित्वा सन्मुनिमूर्द्धसूद्धतधियः तुष्यन्ति पुष्यन्ति च सर्वारम्भपरिग्रहस्य गृहिणोप्येकाशनाद्येकदा, प्रत्याख्याय न रक्षतो हृदि भवेत्तीव्रोऽनुतापस्तदा ।, षट्कृत्वस्त्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये, तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे, नित्यस्था: शुचिपट्टतूलिशयनाः सद्गदिकाद्यासना: । सारम्भाः सपरिग्रहाः सविषयाः सेर्ष्याः सकांक्षा: सदा, साधुव्याजविटा अहो !! सितपटयः कष्टं चरन्ति व्रतम् इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति, श्रुत्वान्येऽभिमुखा अपि श्रुतपथाद्वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं, येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोऽमी ततः सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषाम्
300
For Private And Personal Use Only
॥ २२ ॥
॥ २४ ॥
।। २५ ।।
॥ २६ ॥