________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७१ ।।
वीणावादेऽबलानां वचसि च तनु तं प्रेममादोषवादे विश्वेषां रूपजातं परमुपचिनुतां रूपतोऽन्याङ्गनानाम् । मिष्टं यद्यत्र सत्यं विधिषु परिणतं ब्रूत किं वोऽपराधादष्टानां वोऽपराधाज्जगति विचरतां नेह पारः कदाचित् ॥ ७० ॥ दारा जातोपकारा अजनिषत यतः प्रीतिभाराः कुमारा वित्तानीतानि यूयं विविधविधिमुखे स्वोपयोगं चिरेण । मित्राणि प्रार्थये वः स्खलितमपि कदा मित्रकार्यान्मनो मे कर्मच्छेदोद्यमाय क्षितिधरविवरे वासमीहामहेऽद्य अद्धा शुद्धा जरेयं यदनघचरणन्यासमात्रेण केशा: सस्नेहा एव देहे स्फुटमलिनरुचो नाम जाता विशुद्धाः । अस्या एवेन्द्रियाणि ध्रुवमदमनया बोधितानि प्रसज्य प्रायो नैवोत्सहन्ते क्षणमपि सहसोपासतेऽम्बामिव स्वाम् ॥ ७२ ॥ एकस्मिन्यस्य वासो नयवति चपला निश्चला यत्र नित्यं क्षीणेनैकेन सख्या नियमयति रिपून्पञ्चपञ्चापि यश्च । स्थैर्य येनाद्य नीतो रसयति न रसश्चन्द्रसूर्याध्वनीनो ब्रूते काचित्कुमारी भवति स पुरुषो मां वृणीतां बलेन ॥७३ ॥ चाञ्चल्यं मुञ्च चेतस्त्वमणु ननु महद्भूयसे येन तत्तत्सर्वं कुर्वे न गर्वस्तव झटिति गते: प्रीतिभागस्मि साधो । आस्ते कश्चित्प्रभुर्नस्तमिह न भगवानाप्तमेकान्ततस्त्वामात्मानं चेन्न कुर्यात्पुनरपि विषयात्को निवर्तेत मूढः ॥७४ ॥ मुग्धत्वं शैशवीये प्रतिविशति पुनौवनीयेऽभिलाषा ये जाता भोगहेतोः प्रतिवसति ततो नर्तिता वानरीव । तत्रैते वार्धकीये प्रसरति विषयोऽसौ विषप्राय एव प्रायोऽवस्थाधिकेयं व्यभिचरति मनोवाञ्छितं यत्र जातु ॥७५ ॥
६४
For Private And Personal Use Only