________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वज्ञानैकहेत्वोः प्रकृतिपुरुषयोः संगमे पञ्च पुत्रा एकैकज्ञानभाजः कथमजनिषत प्रायशो बुद्धिमन्तः । सर्वेषां सर्वबोधः कथमपि भविता चेत्तदा विश्वभाजामुन्माद: कुत्र माता विधिरपि बधिरो लोकवृत्तं तु शृण्वन् ॥ ६४ ।। आरोहे दुर्गमायास्त्रिदशपतिपुरीदीर्घसोपानपङ्क्तेमध्ये धर्म स्वमंशं सपदि विदधतस्ते गुणानां स्मरामः । सद्यः सारम्भरम्भा स्मितलवकणिका लोलनेत्राञ्चलश्रीरद्धा बन्धुं भवन्तं क्रशयति तदिमं मार्गमेव त्यजाम: ॥६५॥ कर्माणि भ्रातरः किं स्वमनसि मलिना: कारणं धूयमादौ युष्माभिः संस्कृतेऽस्मिन्वपुषि समुदयो ज्ञानबीजाङ्कुरस्य । गोभिः फालेन पुंसां प्रसभमभिहते भूमिभागे शरादौ मिष्टः स्पष्टः समन्ताद्भवति हि नितरामिक्षुदण्डप्ररोहः ॥६६ ॥ द्विवेष्वेवावतारेष्ववहितमनसो मे भवन्तः सहाया धर्माः कर्मोपचाराद्भवत नहि मृषा यावदाराधयामः । पादद्वन्द्वं गुरूणां हरचरणदुघैः चित्तमारोपयामस्तिष्ठामो वीतरागैरमरपुरधुनीनीरतीरे वसामः ।। ६७॥ संसारक्षारसिन्धोरधरदलमिलत्ताम्रपर्णीतटान्तःप्रोन्मीलद्वासशुक्तिस्फुरदलघुरुचां दन्तमुक्तामणीनाम् । नास्माकं जातु लोभः क्वचिदमरधुनी पातुका तञ्जलित (?) मे किं मोकं शरीरं सपदि कृतधियो मुक्तिमासादयामः ॥ ६८ ॥ प्राप्तो बन्धाय हेतुर्निरवयवविभोः कर्मलेशानुषङ्गो दृष्टान्तो व्योम सिद्धं विशति कथमिदं गर्भमन्धान्धकारम् । व्यापारेणापि सिद्धः परगुणरचिते तान्यबन्धानुरोधो जीवास्ये चापराधात्प्रकृतिरिह भवेत्कायसर्गे सहायः ॥६९ ॥
१३
For Private And Personal Use Only