________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्यारम्भो न दम्भो विधिरपि यजुषां नैव दम्भ: कदाचिच्छासस्तम्भो न दम्भो व्रतविधिनियमो नापि दम्भस्तपो वा । विज्ञाय ज्ञानदम्भो वितरणमधिकं नापि दम्भो धनानां भावेनैकेन हीनं निखिलमिदमहो दम्भमुद्रां वहामः || ७६ ॥ विज्ञा यज्ञेन वित्तव्ययमुषितमहाकोशजातेन पुण्यं तीर्थे तीर्थे तपस्याक्षपितदिननिशं जायते यत्तु किंचित् । कुर्वद्भिर्वोपवासान्व्रतमृतुषु नवं क्लेशतः पालयद्भि
ानेनैकेन सद्यः फलमधिकतरं जायते योगभाजाम् ॥ ७७ ॥ नो मौनं नापि दैन्यं न गुणगणकथा नापि कन्था न पन्था न त्यागो बान्धवानामनशनमपि न स्नानमेकान्तो न । मातर्मातर्वचो न क्षितितलशयनं नापि न (?) क्लीबता वा वैराग्यं नाम बोधो यमदमकलनामात्रया स्वप्रकाशः ॥७८ ।। साक्षात्कारोऽप्यणूनां प्रसरति पुरतो योगिनां यत्समाधावन्तर्गामीति चक्षुस्तदिदमिह महो को न वेदप्रसिद्धम् । पुंसोऽधीनो विहार: करणपरिकरस्येति सिद्धं न विद्मः पापे पत्यौ सहाया: कलुषमतिजुषस्तन्न मा निन्द जीव! ॥ ७९ ॥ शब्दादानोपयोगं श्रवणमिदमहो तस्य लोकेऽपराधः कोऽयं पापप्रवृत्तौ प्रभवति करणं नाम भोगाय पुंसः । सुप्ते मत्ते प्रमत्ते जलरयपतिता याति नौः कर्णधारे जात्यैवाचेतनायाः खलु कलुषलवः कोऽपि संभावनीयः ॥८० ॥ आकाशस्यात्मसिद्धरपि रविशशिनो: पर्वते या नितान्तं सायं प्रातः प्रकाशक्षतिरिह विदुषा कारणं चिन्तनीयम् । जातो वातो यदस्माद्दहनसमुदयोऽभूत्ततोयास तस्मा (?) त्ताभ्योऽभून्मेदिनीयं सदुरितपुरुषासङ्गिनी कर्म तस्याः ॥ ८१ ॥
For Private And Personal Use Only