________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रागादिमानसर्वज्ञः सन्दिग्धोभय ईदृशः । प्रवक्तृत्वादसर्वज्ञः सन्दिग्धव्यतिरेकवान् यत्सत्तत् क्षणिकं ज्ञेयं यथा दीपशिखादयः साध्येन विकलं ज्ञातं षट्क्षणस्थायिनो ह्यमी नित्यं नार्थक्रियाकारि वान्ध्येयादिवदिष्यताम् । हेतुशून्यमदो ज्ञातं वस्तुधर्मो हि नित्यता कृतकत्वादनित्योऽयमाकाशादिवदिष्यताम् । साध्यसाधनशून्यो हि दृष्टान्तोयमुदाहृतः रागादिमांश्च वक्तृत्वात् यथायं पुरुषोऽग्रतः । साध्यं सन्दिह्यते ज्ञाते ज्ञातमेतन्न तन्मतम् रागादिमान्न सर्वज्ञो यथायं पुरुषो मतः । सन्दिग्धं साधनं साध्यं ज्ञातमेतन्न तन्मतम् रागादिमान् जिनो ज्ञेयो वक्तृत्वात् गौतमादिवत् । सन्दिग्धासिद्धता हेतोर्ज्ञातं सन्दिग्धसाधनम् अविनाभावसंवित्तिः व्यतिरेकादियं मता । साध्याभावे निवर्तेत साधनं नियमादतः यन्नानित्यं न तत्कृतकं घटव्योमतडिच्छटाः । विपक्षे ज्ञातमुद्दिष्टं कृतकः शब्द इहोदितः सर्वज्ञत्वादवक्तायं यथा बुद्धः शिशुर्भवः । वक्ता जिनेश्वरोभीष्टः सन्दिग्धव्यतिरेकिता प्रतिपाद्यानुरोधेन पक्षो वाच्यः स नेदृशः । शब्दो ह्यश्रावणः सत्त्वात्प्रत्यक्षेण निवारितः अनुमाननिरस्तोपि नानुमानं प्रमेति च । स्वप्रतीतिनिरस्तोपि न चन्द्रः शशलाञ्छन:
343
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ॥