SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || १०४॥ ।। १०५ ॥ ॥ १०६ ॥ ॥ १०७॥ लोकप्रतीतिदुष्टोपि मनुष्याऽस्थि न दुष्यति । प्राण्यङ्गत्वाद्यथा शङ्खः शुक्तिका वा त्वयेष्यते माता वन्ध्या मदीयेति स्ववाक्येन निराकृतः । निग्रहस्थानमेतद्धि हेत्वाभासादि दर्शितम् प्रतिज्ञा ह्यग्निरत्रेति धूमाद्धेतुरुदाहतः । यत्र धूमोस्ति तत्राग्नि: क्वचिद्देशे यथा तव धूमश्चात्रोपनयनं निगमो वह्रिरित्यतः । पञ्चानां शुद्धयो वाच्याः पक्षहेत्वादिदोषहाः पक्षोऽनिराकृत:कार्यो हेत्वाभासास्ततोऽपरे । दृष्टान्ते दूषणोक्तेश्च तच्छुद्धिः किं न कीर्तिता अधिकारोपसंहार: शास्त्रे यदि च सम्मतः । हेतोः कृतान्वयस्यैनं कथं नेच्छन्ति वादिनः क्षणिकत्वे यदा साध्ये विवादोऽवयवाश्रितः । निग्रहस्थानमासक्तं प्रमेयान्तरसङ्गतेः किं दुरुपनीतं नैवैतत्पक्षधर्मत्वसिद्धितः। प्रमाणफलव्याजेन निगमनं किं न वो मतम् प्रतिज्ञातार्थसंसिद्धिः शुद्धिनिगमगोचरा । दशावयमेवं तु वाक्यमिच्छन्ति तद्विदः ॥ १०८॥ ॥ १०९ ॥ !! ११० ॥ ॥ १११ ॥ ॥ ११२॥ ॥ ११३ ॥ हेतुरेव क्वचिद्वाच्य इत्यादि गदितं पुरः शब्दादसनिकृष्टयर्थप्रतिपत्तिः प्रमा परा । सर्वविद्वीतरागोक्तः सोपि तस्या निबन्धनम् दानादेरविनाभावः स्वर्गाद्यर्थेन केन वः । चक्षुरादिधियो वृत्तिनैवातीन्द्रियगोचरा ॥ ११४ ॥ ॥ ११५ ॥ 3५४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy