SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org त्रिलोक्यामपि ये दोषास्ते सर्वे लोभसंभवाः । गुणास्तथैव ये केऽपि ते सर्वे लोभवर्जनात् नैरपेक्ष्यादनौत्सुक्यमनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दस्तदपेक्षां क्षयेद् मुनिः अधर्मो जिता यावद् धर्मः स्याद्यावदार्जवम् । अधर्मधर्मयोरेतद् द्वयमादिमकारणम् सुखमार्जवशीलत्वं सुखं नीचैश्च वर्त्तनम् । सुखमिन्द्रियसंतोषः सुखं सर्वत्र मैत्र्यकम् सन्तुष्टं, सरलं, सोमं, नम्रं तं कूरगड्डुकम्, ध्यायन् मुनिं सदा चित्ते, को न स्याच्चन्द्रनिर्मल: सुकुमारसुरूपेण शालिभद्रेण भोगिना । तथा तप्तं तपो ध्यायन् न भवेत्कस्तपोरतः किं न चेतयसे मूढ ! मृत्युकालेऽप्युपस्थिते । विषयेषु मनो यत्ते, धावत्येव निरङ्कुशम् जीविते गतशेषेऽपि विषयेच्छां वियोज्य ते । चेत् तपः प्रगुणं चेतस्ततः किञ्चिद् न हारितम् कूटजन्मावतारं स्वं पापोपायैश्च संकुलम् । व्यर्थं नीत्वा बताद्यापि धर्मे चित्तं स्थिरीकुरु अनन्तान् पुद्गलावर्तान्नात्मन्नेकेन्द्रियादिषु । भ्रान्तोऽसि च्छेदभेदादिवेदनाभिरभिद्रुतः साम्प्रतं तु दृढीभूय सर्वदुःखदवानलम् । व्रतदुःखं कियत्कालं सह मा मा विषीद भोः उपदेशादिना किञ्चित् कथञ्चित् कार्यते परः । स्वात्मा तु स्वहिते योक्तुं मुनीन्द्रैरपि दुष्करः ૩૨૨ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १७५ ॥ ॥ १७६ ॥ ॥ १७७ ॥ ॥ १७८ ॥ ॥ १७९ ॥ ॥ १८० ॥ ॥। १८१ ॥ ॥ १८२ ॥ ॥ १८३ ॥ ॥ १८४ ॥ ।। १८५ ।। ॥ १८६ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy