________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८७ ॥
॥ १८८॥
॥१८९॥
॥ १९० ॥
॥ १९१ ॥
॥ १९२ ॥
यदा दु:खं सुखत्वेन दु:खत्वेन सुखं यदा। मुनिर्वेत्ति तदा तस्य मोक्षलक्ष्मी: स्वयंवरा सर्वं वासनया दु:खं सुखं वा परमार्थतः । म्लायत्यस्त्रेक्षणेऽप्येको हतोऽप्यन्यस्तु तुष्यति सुखमग्नो यथा कोऽपि लीनः प्रेक्षणकादिषु । गतं कालं न जानाति तथा योगी परेऽक्षरे मृगमित्रो यदा योगी वनवाससुखे रतः । तदा विषयशर्मेच्छा मृगतृष्णा विलीयते वने शान्तः सुखासीनो निर्द्वन्द्वो निष्परिग्रहः । प्राप्नोति यत्सुखं योगी सार्वभौमोऽपि तत्कुतः जन्मभूत्वात् पुलिन्दानां वनवासे यथा रतिः । तथा विदिततत्त्वानां यदि स्यात् किमतः परम् एको गर्भे स्थितो जात एक एको विनक्ष्यसि । तथापि मूढ ! पत्न्यादीन् कि ममत्वेन पश्यसि पापं कृत्वा स्वतो भिन्नं कुटुम्बं पोषितं त्वया । दु:खं सहिष्यसे तेन भ्रान्तोऽसि हा महान्तरे चलं सर्वं क्षणाद् वस्तु दृश्यतेऽथ न दृश्यते । अजरामरवत् पापं, तथापि कुरुषे कथम् सप्तधातुमये श्लेष्ममूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय कोऽयं शौचाग्रहस्तव शारीरमानसैर्दु:खैर्बहुधा बहुदेहिनः । संयोज्य साम्प्रतं जीव ! भविष्यसि कथं स्वयम् धर्मं न कुरुषे मूर्ख ! प्रमादस्य वशंवदः । कल्ये हि त्रास्यते कस्त्वां, नरके दु:खविह्वलम्
॥ १९३ ॥
॥ १९४॥
॥ १९५ ॥
॥ १९६॥
॥ १९७॥
॥ १९८ ॥
૩૨૩
For Private And Personal Use Only