________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
।। २३ ॥
॥ २४ ॥
जं कोह लोह भय हास, परवसेणं मए विमूढेणं । भासियमसच्च वयणं, तं निदे तं च गरिहामि जं कवडवावडेण, मए परं वंचिउण थोवं पि। गहियं धणं अदिण्णं, तं निंदे तं च गरिहामि दिव्वं व मणुस्सं वा, तेरिच्छं वा सराग हियएणं । जं मेहुण मायरियं, तं निदे तं च गरिहामि जं धणधण्णसुवण्ण, पमुहम्मि परिग्गहे नवविहे वि। विहिओ ममत्तभावो, तं निंदे तं च गरिहामि जं राईभोयणविरमणाई, नियमेसु विविहरूवेसु । खलियं मह संजायं, तं निदे तं च गरिहामि बाहिरमभिंतरयं, तवं दुवालसविहं जिणुद्दिटुं। जं सत्तीए न कयं, तं निदे तं च गरिहामि जोगेसु मुक्खपहसाहगेसु, जं वीरियं न य पउत्तं । मणवयकाइएहि, तं निंदे तं च गरिहामि पाणाइवायविरमणं, पमुहाई तुमं दुवालसवयाई । सम्मं परिभावंतो, भणसु जहा गहिअभंगाई खामेसु सव्वसत्ते, खमेसु तेसिं तुमं विगयकोवो । परिहरिअ पुव्ववेरो, सव्वे मित्तित्ति चिंतेसु पाणाइवाय मलियं, चोरिक्कं मेहुणं दविणमुच्छं। कोहं माणं मायं, लोभं पिज्जं तहा दोसं कलहं अब्भक्खाणं, पेसुन्नं रइअरइ समाउत्तं । परपरिवायं माया, मोसं मिच्छत्तसल्लं च वोसरिसु इमाई, मुक्खमग्गसंसग्गविग्घभूयाई । दुग्गइ निबंधणाई, अट्ठारसपावठाणाई
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
।। २९ ॥
॥ ३० ॥
२७३
For Private And Personal Use Only